शिक्याकृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From शिक्य (śikyá) +‎ आकृत (ākṛta).

Pronunciation

[edit]

Adjective

[edit]

शिक्याकृत (śikyā́kṛta) stem

  1. suspended by strings

Declension

[edit]
Masculine a-stem declension of शिक्याकृत (śikyā́kṛta)
Singular Dual Plural
Nominative शिक्याकृतः
śikyā́kṛtaḥ
शिक्याकृतौ / शिक्याकृता¹
śikyā́kṛtau / śikyā́kṛtā¹
शिक्याकृताः / शिक्याकृतासः¹
śikyā́kṛtāḥ / śikyā́kṛtāsaḥ¹
Vocative शिक्याकृत
śíkyākṛta
शिक्याकृतौ / शिक्याकृता¹
śíkyākṛtau / śíkyākṛtā¹
शिक्याकृताः / शिक्याकृतासः¹
śíkyākṛtāḥ / śíkyākṛtāsaḥ¹
Accusative शिक्याकृतम्
śikyā́kṛtam
शिक्याकृतौ / शिक्याकृता¹
śikyā́kṛtau / śikyā́kṛtā¹
शिक्याकृतान्
śikyā́kṛtān
Instrumental शिक्याकृतेन
śikyā́kṛtena
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतैः / शिक्याकृतेभिः¹
śikyā́kṛtaiḥ / śikyā́kṛtebhiḥ¹
Dative शिक्याकृताय
śikyā́kṛtāya
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतेभ्यः
śikyā́kṛtebhyaḥ
Ablative शिक्याकृतात्
śikyā́kṛtāt
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतेभ्यः
śikyā́kṛtebhyaḥ
Genitive शिक्याकृतस्य
śikyā́kṛtasya
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतानाम्
śikyā́kṛtānām
Locative शिक्याकृते
śikyā́kṛte
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतेषु
śikyā́kṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शिक्याकृता (śikyā́kṛtā)
Singular Dual Plural
Nominative शिक्याकृता
śikyā́kṛtā
शिक्याकृते
śikyā́kṛte
शिक्याकृताः
śikyā́kṛtāḥ
Vocative शिक्याकृते
śíkyākṛte
शिक्याकृते
śíkyākṛte
शिक्याकृताः
śíkyākṛtāḥ
Accusative शिक्याकृताम्
śikyā́kṛtām
शिक्याकृते
śikyā́kṛte
शिक्याकृताः
śikyā́kṛtāḥ
Instrumental शिक्याकृतया / शिक्याकृता¹
śikyā́kṛtayā / śikyā́kṛtā¹
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृताभिः
śikyā́kṛtābhiḥ
Dative शिक्याकृतायै
śikyā́kṛtāyai
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृताभ्यः
śikyā́kṛtābhyaḥ
Ablative शिक्याकृतायाः / शिक्याकृतायै²
śikyā́kṛtāyāḥ / śikyā́kṛtāyai²
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृताभ्यः
śikyā́kṛtābhyaḥ
Genitive शिक्याकृतायाः / शिक्याकृतायै²
śikyā́kṛtāyāḥ / śikyā́kṛtāyai²
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतानाम्
śikyā́kṛtānām
Locative शिक्याकृतायाम्
śikyā́kṛtāyām
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतासु
śikyā́kṛtāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शिक्याकृत (śikyā́kṛta)
Singular Dual Plural
Nominative शिक्याकृतम्
śikyā́kṛtam
शिक्याकृते
śikyā́kṛte
शिक्याकृतानि / शिक्याकृता¹
śikyā́kṛtāni / śikyā́kṛtā¹
Vocative शिक्याकृत
śíkyākṛta
शिक्याकृते
śíkyākṛte
शिक्याकृतानि / शिक्याकृता¹
śíkyākṛtāni / śíkyākṛtā¹
Accusative शिक्याकृतम्
śikyā́kṛtam
शिक्याकृते
śikyā́kṛte
शिक्याकृतानि / शिक्याकृता¹
śikyā́kṛtāni / śikyā́kṛtā¹
Instrumental शिक्याकृतेन
śikyā́kṛtena
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतैः / शिक्याकृतेभिः¹
śikyā́kṛtaiḥ / śikyā́kṛtebhiḥ¹
Dative शिक्याकृताय
śikyā́kṛtāya
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतेभ्यः
śikyā́kṛtebhyaḥ
Ablative शिक्याकृतात्
śikyā́kṛtāt
शिक्याकृताभ्याम्
śikyā́kṛtābhyām
शिक्याकृतेभ्यः
śikyā́kṛtebhyaḥ
Genitive शिक्याकृतस्य
śikyā́kṛtasya
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतानाम्
śikyā́kṛtānām
Locative शिक्याकृते
śikyā́kṛte
शिक्याकृतयोः
śikyā́kṛtayoḥ
शिक्याकृतेषु
śikyā́kṛteṣu
Notes
  • ¹Vedic

References

[edit]