Jump to content

शण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Noun

[edit]

शण (śaṇá) stemm or n

  1. a kind of hemp, Cannabis sativa or Crotalaria juncea

Declension

[edit]
Masculine a-stem declension of शण
singular dual plural
nominative शणः (śaṇáḥ) शणौ (śaṇaú)
शणा¹ (śaṇā́¹)
शणाः (śaṇā́ḥ)
शणासः¹ (śaṇā́saḥ¹)
vocative शण (śáṇa) शणौ (śáṇau)
शणा¹ (śáṇā¹)
शणाः (śáṇāḥ)
शणासः¹ (śáṇāsaḥ¹)
accusative शणम् (śaṇám) शणौ (śaṇaú)
शणा¹ (śaṇā́¹)
शणान् (śaṇā́n)
instrumental शणेन (śaṇéna) शणाभ्याम् (śaṇā́bhyām) शणैः (śaṇaíḥ)
शणेभिः¹ (śaṇébhiḥ¹)
dative शणाय (śaṇā́ya) शणाभ्याम् (śaṇā́bhyām) शणेभ्यः (śaṇébhyaḥ)
ablative शणात् (śaṇā́t) शणाभ्याम् (śaṇā́bhyām) शणेभ्यः (śaṇébhyaḥ)
genitive शणस्य (śaṇásya) शणयोः (śaṇáyoḥ) शणानाम् (śaṇā́nām)
locative शणे (śaṇé) शणयोः (śaṇáyoḥ) शणेषु (śaṇéṣu)
  • ¹Vedic
Neuter a-stem declension of शण
singular dual plural
nominative शणम् (śaṇám) शणे (śaṇé) शणानि (śaṇā́ni)
शणा¹ (śaṇā́¹)
vocative शण (śáṇa) शणे (śáṇe) शणानि (śáṇāni)
शणा¹ (śáṇā¹)
accusative शणम् (śaṇám) शणे (śaṇé) शणानि (śaṇā́ni)
शणा¹ (śaṇā́¹)
instrumental शणेन (śaṇéna) शणाभ्याम् (śaṇā́bhyām) शणैः (śaṇaíḥ)
शणेभिः¹ (śaṇébhiḥ¹)
dative शणाय (śaṇā́ya) शणाभ्याम् (śaṇā́bhyām) शणेभ्यः (śaṇébhyaḥ)
ablative शणात् (śaṇā́t) शणाभ्याम् (śaṇā́bhyām) शणेभ्यः (śaṇébhyaḥ)
genitive शणस्य (śaṇásya) शणयोः (śaṇáyoḥ) शणानाम् (śaṇā́nām)
locative शणे (śaṇé) शणयोः (śaṇáyoḥ) शणेषु (śaṇéṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]