Jump to content

शंकराचार्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of शंकर (śaṃkará) +‎ आचार्य (ācārya, teacher)

Pronunciation

[edit]

Proper noun

[edit]

शंकराचार्य (śaṃkarā́chārya) stemm

  1. Adi Shankara

Declension

[edit]
Masculine a-stem declension of शंकराचार्य
singular dual plural
nominative शंकराचार्यः (śaṃkarācāryaḥ) शंकराचार्यौ (śaṃkarācāryau)
शंकराचार्या¹ (śaṃkarācāryā¹)
शंकराचार्याः (śaṃkarācāryāḥ)
शंकराचार्यासः¹ (śaṃkarācāryāsaḥ¹)
vocative शंकराचार्य (śaṃkarācārya) शंकराचार्यौ (śaṃkarācāryau)
शंकराचार्या¹ (śaṃkarācāryā¹)
शंकराचार्याः (śaṃkarācāryāḥ)
शंकराचार्यासः¹ (śaṃkarācāryāsaḥ¹)
accusative शंकराचार्यम् (śaṃkarācāryam) शंकराचार्यौ (śaṃkarācāryau)
शंकराचार्या¹ (śaṃkarācāryā¹)
शंकराचार्यान् (śaṃkarācāryān)
instrumental शंकराचार्येण (śaṃkarācāryeṇa) शंकराचार्याभ्याम् (śaṃkarācāryābhyām) शंकराचार्यैः (śaṃkarācāryaiḥ)
शंकराचार्येभिः¹ (śaṃkarācāryebhiḥ¹)
dative शंकराचार्याय (śaṃkarācāryāya) शंकराचार्याभ्याम् (śaṃkarācāryābhyām) शंकराचार्येभ्यः (śaṃkarācāryebhyaḥ)
ablative शंकराचार्यात् (śaṃkarācāryāt) शंकराचार्याभ्याम् (śaṃkarācāryābhyām) शंकराचार्येभ्यः (śaṃkarācāryebhyaḥ)
genitive शंकराचार्यस्य (śaṃkarācāryasya) शंकराचार्ययोः (śaṃkarācāryayoḥ) शंकराचार्याणाम् (śaṃkarācāryāṇām)
locative शंकराचार्ये (śaṃkarācārye) शंकराचार्ययोः (śaṃkarācāryayoḥ) शंकराचार्येषु (śaṃkarācāryeṣu)
  • ¹Vedic