Jump to content

वैज्ञानिक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit वैज्ञानिक (vaijñānika).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋɛːɡ.jɑː.nɪk/, [ʋɛːɡ.jäː.nɪk]

Noun

[edit]

वैज्ञानिक (vaijñānikm

  1. scientist
    Synonym: विज्ञानी (vijñānī)
    मेरे पिता वैज्ञानिक हैंmere pitā vaijñānik ha͠i.My father is a scientist.

Declension

[edit]

References

[edit]

McGregor, Ronald Stuart (1993) “वैज्ञानिक”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit वैज्ञानिक (vaijñānika)

Pronunciation

[edit]
  • IPA(key): /ʋəid̪.nja.nik/, [ʋəid̪.nja.niːk]

Adjective

[edit]

वैज्ञानिक (vaidnyānik)

  1. scientific
    वैज्ञानिक दृष्टिकोन
    vaidnyānik druṣṭikon
    Scientific Approach

Noun

[edit]

वैज्ञानिक (vaidnyānikm or f

  1. scientist
    मला एक वैज्ञानिक व्हायचे आहे.
    malā ek vaidnyānik vhāyce āhe.
    I want to be a scientist.

Declension

[edit]
Declension of वैज्ञानिक (masc cons-stem)
direct
singular
वैज्ञानिक
vaidnyānik
direct
plural
वैज्ञानिक
vaidnyānik
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
वैज्ञानिक
vaidnyānik
वैज्ञानिक
vaidnyānik
oblique
सामान्यरूप
वैज्ञानिका
vaidnyānikā
वैज्ञानिकां-
vaidnyānikān-
acc. / dative
द्वितीया / चतुर्थी
वैज्ञानिकाला
vaidnyānikālā
वैज्ञानिकांना
vaidnyānikānnā
ergative वैज्ञानिकाने, वैज्ञानिकानं
vaidnyānikāne, vaidnyānikāna
वैज्ञानिकांनी
vaidnyānikānnī
instrumental वैज्ञानिकाशी
vaidnyānikāśī
वैज्ञानिकांशी
vaidnyānikānśī
locative
सप्तमी
वैज्ञानिकात
vaidnyānikāt
वैज्ञानिकांत
vaidnyānikāt
vocative
संबोधन
वैज्ञानिका
vaidnyānikā
वैज्ञानिकांनो
vaidnyānikānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of वैज्ञानिक (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
वैज्ञानिकाचा
vaidnyānikāċā
वैज्ञानिकाचे
vaidnyānikāċe
वैज्ञानिकाची
vaidnyānikācī
वैज्ञानिकाच्या
vaidnyānikācā
वैज्ञानिकाचे, वैज्ञानिकाचं
vaidnyānikāċe, vaidnyānikāċa
वैज्ञानिकाची
vaidnyānikācī
वैज्ञानिकाच्या
vaidnyānikācā
plural subject
अनेकवचनी कर्ता
वैज्ञानिकांचा
vaidnyānikānċā
वैज्ञानिकांचे
vaidnyānikānċe
वैज्ञानिकांची
vaidnyānikāñcī
वैज्ञानिकांच्या
vaidnyānikāncā
वैज्ञानिकांचे, वैज्ञानिकांचं
vaidnyānikānċe, vaidnyānikānċa
वैज्ञानिकांची
vaidnyānikāñcī
वैज्ञानिकांच्या
vaidnyānikāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Vṛddhi derivative of विज्ञान (vijñā́na) + -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

वैज्ञानिक (vaijñā́nika) stem

  1. rich in knowledge, proficient

Declension

[edit]
Masculine a-stem declension of वैज्ञानिक
singular dual plural
nominative वैज्ञानिकः (vaijñā́nikaḥ) वैज्ञानिकौ (vaijñā́nikau)
वैज्ञानिका¹ (vaijñā́nikā¹)
वैज्ञानिकाः (vaijñā́nikāḥ)
वैज्ञानिकासः¹ (vaijñā́nikāsaḥ¹)
vocative वैज्ञानिक (vaíjñānika) वैज्ञानिकौ (vaíjñānikau)
वैज्ञानिका¹ (vaíjñānikā¹)
वैज्ञानिकाः (vaíjñānikāḥ)
वैज्ञानिकासः¹ (vaíjñānikāsaḥ¹)
accusative वैज्ञानिकम् (vaijñā́nikam) वैज्ञानिकौ (vaijñā́nikau)
वैज्ञानिका¹ (vaijñā́nikā¹)
वैज्ञानिकान् (vaijñā́nikān)
instrumental वैज्ञानिकेन (vaijñā́nikena) वैज्ञानिकाभ्याम् (vaijñā́nikābhyām) वैज्ञानिकैः (vaijñā́nikaiḥ)
वैज्ञानिकेभिः¹ (vaijñā́nikebhiḥ¹)
dative वैज्ञानिकाय (vaijñā́nikāya) वैज्ञानिकाभ्याम् (vaijñā́nikābhyām) वैज्ञानिकेभ्यः (vaijñā́nikebhyaḥ)
ablative वैज्ञानिकात् (vaijñā́nikāt) वैज्ञानिकाभ्याम् (vaijñā́nikābhyām) वैज्ञानिकेभ्यः (vaijñā́nikebhyaḥ)
genitive वैज्ञानिकस्य (vaijñā́nikasya) वैज्ञानिकयोः (vaijñā́nikayoḥ) वैज्ञानिकानाम् (vaijñā́nikānām)
locative वैज्ञानिके (vaijñā́nike) वैज्ञानिकयोः (vaijñā́nikayoḥ) वैज्ञानिकेषु (vaijñā́nikeṣu)
  • ¹Vedic
Feminine ā-stem declension of वैज्ञानिका
singular dual plural
nominative वैज्ञानिका (vaijñā́nikā) वैज्ञानिके (vaijñā́nike) वैज्ञानिकाः (vaijñā́nikāḥ)
vocative वैज्ञानिके (vaíjñānike) वैज्ञानिके (vaíjñānike) वैज्ञानिकाः (vaíjñānikāḥ)
accusative वैज्ञानिकाम् (vaijñā́nikām) वैज्ञानिके (vaijñā́nike) वैज्ञानिकाः (vaijñā́nikāḥ)
instrumental वैज्ञानिकया (vaijñā́nikayā)
वैज्ञानिका¹ (vaijñā́nikā¹)
वैज्ञानिकाभ्याम् (vaijñā́nikābhyām) वैज्ञानिकाभिः (vaijñā́nikābhiḥ)
dative वैज्ञानिकायै (vaijñā́nikāyai) वैज्ञानिकाभ्याम् (vaijñā́nikābhyām) वैज्ञानिकाभ्यः (vaijñā́nikābhyaḥ)
ablative वैज्ञानिकायाः (vaijñā́nikāyāḥ)
वैज्ञानिकायै² (vaijñā́nikāyai²)
वैज्ञानिकाभ्याम् (vaijñā́nikābhyām) वैज्ञानिकाभ्यः (vaijñā́nikābhyaḥ)
genitive वैज्ञानिकायाः (vaijñā́nikāyāḥ)
वैज्ञानिकायै² (vaijñā́nikāyai²)
वैज्ञानिकयोः (vaijñā́nikayoḥ) वैज्ञानिकानाम् (vaijñā́nikānām)
locative वैज्ञानिकायाम् (vaijñā́nikāyām) वैज्ञानिकयोः (vaijñā́nikayoḥ) वैज्ञानिकासु (vaijñā́nikāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैज्ञानिक
singular dual plural
nominative वैज्ञानिकम् (vaijñā́nikam) वैज्ञानिके (vaijñā́nike) वैज्ञानिकानि (vaijñā́nikāni)
वैज्ञानिका¹ (vaijñā́nikā¹)
vocative वैज्ञानिक (vaíjñānika) वैज्ञानिके (vaíjñānike) वैज्ञानिकानि (vaíjñānikāni)
वैज्ञानिका¹ (vaíjñānikā¹)
accusative वैज्ञानिकम् (vaijñā́nikam) वैज्ञानिके (vaijñā́nike) वैज्ञानिकानि (vaijñā́nikāni)
वैज्ञानिका¹ (vaijñā́nikā¹)
instrumental वैज्ञानिकेन (vaijñā́nikena) वैज्ञानिकाभ्याम् (vaijñā́nikābhyām) वैज्ञानिकैः (vaijñā́nikaiḥ)
वैज्ञानिकेभिः¹ (vaijñā́nikebhiḥ¹)
dative वैज्ञानिकाय (vaijñā́nikāya) वैज्ञानिकाभ्याम् (vaijñā́nikābhyām) वैज्ञानिकेभ्यः (vaijñā́nikebhyaḥ)
ablative वैज्ञानिकात् (vaijñā́nikāt) वैज्ञानिकाभ्याम् (vaijñā́nikābhyām) वैज्ञानिकेभ्यः (vaijñā́nikebhyaḥ)
genitive वैज्ञानिकस्य (vaijñā́nikasya) वैज्ञानिकयोः (vaijñā́nikayoḥ) वैज्ञानिकानाम् (vaijñā́nikānām)
locative वैज्ञानिके (vaijñā́nike) वैज्ञानिकयोः (vaijñā́nikayoḥ) वैज्ञानिकेषु (vaijñā́nikeṣu)
  • ¹Vedic