Jump to content

वेत्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Derived from Proto-Indo-European *wéh₁itis (that which bends; a branch or a slender woody stem). See वेतस (vetasa) for cognates.

Pronunciation

[edit]

Noun

[edit]

वेत्र (vetra) stemm or n

  1. a large reed (used for making sticks)
  2. a cane, staff

Declension

[edit]
Masculine a-stem declension of वेत्र
singular dual plural
nominative वेत्रः (vetraḥ) वेत्रौ (vetrau)
वेत्रा¹ (vetrā¹)
वेत्राः (vetrāḥ)
वेत्रासः¹ (vetrāsaḥ¹)
vocative वेत्र (vetra) वेत्रौ (vetrau)
वेत्रा¹ (vetrā¹)
वेत्राः (vetrāḥ)
वेत्रासः¹ (vetrāsaḥ¹)
accusative वेत्रम् (vetram) वेत्रौ (vetrau)
वेत्रा¹ (vetrā¹)
वेत्रान् (vetrān)
instrumental वेत्रेण (vetreṇa) वेत्राभ्याम् (vetrābhyām) वेत्रैः (vetraiḥ)
वेत्रेभिः¹ (vetrebhiḥ¹)
dative वेत्राय (vetrāya) वेत्राभ्याम् (vetrābhyām) वेत्रेभ्यः (vetrebhyaḥ)
ablative वेत्रात् (vetrāt) वेत्राभ्याम् (vetrābhyām) वेत्रेभ्यः (vetrebhyaḥ)
genitive वेत्रस्य (vetrasya) वेत्रयोः (vetrayoḥ) वेत्राणाम् (vetrāṇām)
locative वेत्रे (vetre) वेत्रयोः (vetrayoḥ) वेत्रेषु (vetreṣu)
  • ¹Vedic
Neuter a-stem declension of वेत्र
singular dual plural
nominative वेत्रम् (vetram) वेत्रे (vetre) वेत्राणि (vetrāṇi)
वेत्रा¹ (vetrā¹)
vocative वेत्र (vetra) वेत्रे (vetre) वेत्राणि (vetrāṇi)
वेत्रा¹ (vetrā¹)
accusative वेत्रम् (vetram) वेत्रे (vetre) वेत्राणि (vetrāṇi)
वेत्रा¹ (vetrā¹)
instrumental वेत्रेण (vetreṇa) वेत्राभ्याम् (vetrābhyām) वेत्रैः (vetraiḥ)
वेत्रेभिः¹ (vetrebhiḥ¹)
dative वेत्राय (vetrāya) वेत्राभ्याम् (vetrābhyām) वेत्रेभ्यः (vetrebhyaḥ)
ablative वेत्रात् (vetrāt) वेत्राभ्याम् (vetrābhyām) वेत्रेभ्यः (vetrebhyaḥ)
genitive वेत्रस्य (vetrasya) वेत्रयोः (vetrayoḥ) वेत्राणाम् (vetrāṇām)
locative वेत्रे (vetre) वेत्रयोः (vetrayoḥ) वेत्रेषु (vetreṣu)
  • ¹Vedic

Descendants

[edit]