Jump to content

विच्छिन्न

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit विच्छिन्न (vícchinna).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋɪt̪.t͡ʃʰɪnn/, [ʋɪt̚.t͡ʃʰɪ̃n(ː)]

Adjective

[edit]

विच्छिन्न (vicchinn) (indeclinable) (formal)

  1. torn apart, cut off
  2. broken, severed, divided, separated
  3. hidden
    Synonyms: छुपा हुआ (chupā huā), लुप्त (lupt), विलुप्त (vilupt), ग़ायब (ġāyab)
  4. divorced (in a marriage)
  5. (linguistics) without sandhi

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From वि- (vi-) +‎ छिद् (chid) +‎ -न (-na), from Proto-Indo-European *skeyd-.

Pronunciation

[edit]

Adjective

[edit]

विच्छिन्न (vícchinna) stem

  1. torn apart, cut off
  2. broken, severed, divided, separated
  3. interrupted, prevented
  4. ended, ceased, terminated
  5. variegated
  6. hidden
  7. smeared or painted with unguents
  8. crooked, curved

Declension

[edit]
Masculine a-stem declension of विच्छिन्न
singular dual plural
nominative विच्छिन्नः (vícchinnaḥ) विच्छिन्नौ (vícchinnau)
विच्छिन्ना¹ (vícchinnā¹)
विच्छिन्नाः (vícchinnāḥ)
विच्छिन्नासः¹ (vícchinnāsaḥ¹)
vocative विच्छिन्न (vícchinna) विच्छिन्नौ (vícchinnau)
विच्छिन्ना¹ (vícchinnā¹)
विच्छिन्नाः (vícchinnāḥ)
विच्छिन्नासः¹ (vícchinnāsaḥ¹)
accusative विच्छिन्नम् (vícchinnam) विच्छिन्नौ (vícchinnau)
विच्छिन्ना¹ (vícchinnā¹)
विच्छिन्नान् (vícchinnān)
instrumental विच्छिन्नेन (vícchinnena) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नैः (vícchinnaiḥ)
विच्छिन्नेभिः¹ (vícchinnebhiḥ¹)
dative विच्छिन्नाय (vícchinnāya) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नेभ्यः (vícchinnebhyaḥ)
ablative विच्छिन्नात् (vícchinnāt) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नेभ्यः (vícchinnebhyaḥ)
genitive विच्छिन्नस्य (vícchinnasya) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नानाम् (vícchinnānām)
locative विच्छिन्ने (vícchinne) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नेषु (vícchinneṣu)
  • ¹Vedic
Feminine ā-stem declension of विच्छिन्ना
singular dual plural
nominative विच्छिन्ना (vícchinnā) विच्छिन्ने (vícchinne) विच्छिन्नाः (vícchinnāḥ)
vocative विच्छिन्ने (vícchinne) विच्छिन्ने (vícchinne) विच्छिन्नाः (vícchinnāḥ)
accusative विच्छिन्नाम् (vícchinnām) विच्छिन्ने (vícchinne) विच्छिन्नाः (vícchinnāḥ)
instrumental विच्छिन्नया (vícchinnayā)
विच्छिन्ना¹ (vícchinnā¹)
विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नाभिः (vícchinnābhiḥ)
dative विच्छिन्नायै (vícchinnāyai) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नाभ्यः (vícchinnābhyaḥ)
ablative विच्छिन्नायाः (vícchinnāyāḥ)
विच्छिन्नायै² (vícchinnāyai²)
विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नाभ्यः (vícchinnābhyaḥ)
genitive विच्छिन्नायाः (vícchinnāyāḥ)
विच्छिन्नायै² (vícchinnāyai²)
विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नानाम् (vícchinnānām)
locative विच्छिन्नायाम् (vícchinnāyām) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नासु (vícchinnāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विच्छिन्न
singular dual plural
nominative विच्छिन्नम् (vícchinnam) विच्छिन्ने (vícchinne) विच्छिन्नानि (vícchinnāni)
विच्छिन्ना¹ (vícchinnā¹)
vocative विच्छिन्न (vícchinna) विच्छिन्ने (vícchinne) विच्छिन्नानि (vícchinnāni)
विच्छिन्ना¹ (vícchinnā¹)
accusative विच्छिन्नम् (vícchinnam) विच्छिन्ने (vícchinne) विच्छिन्नानि (vícchinnāni)
विच्छिन्ना¹ (vícchinnā¹)
instrumental विच्छिन्नेन (vícchinnena) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नैः (vícchinnaiḥ)
विच्छिन्नेभिः¹ (vícchinnebhiḥ¹)
dative विच्छिन्नाय (vícchinnāya) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नेभ्यः (vícchinnebhyaḥ)
ablative विच्छिन्नात् (vícchinnāt) विच्छिन्नाभ्याम् (vícchinnābhyām) विच्छिन्नेभ्यः (vícchinnebhyaḥ)
genitive विच्छिन्नस्य (vícchinnasya) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नानाम् (vícchinnānām)
locative विच्छिन्ने (vícchinne) विच्छिन्नयोः (vícchinnayoḥ) विच्छिन्नेषु (vícchinneṣu)
  • ¹Vedic

Further reading

[edit]