विचित्रवीर्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of विचित्र (vicitra, weird) +‎ वीर्य (vīrya, valiant)

Pronunciation

[edit]

Proper noun

[edit]

विचित्रवीर्य (vicitravīrya) stemm

  1. (Hinduism) Vichitravirya, king of the Kuru Kingdom, son of शान्तनु and सत्यवती, brother of चित्राङ्गद.

Declension

[edit]
Masculine a-stem declension of विचित्रवीर्य (vicitravīrya)
Singular Dual Plural
Nominative विचित्रवीर्यः
vicitravīryaḥ
विचित्रवीर्यौ / विचित्रवीर्या¹
vicitravīryau / vicitravīryā¹
विचित्रवीर्याः / विचित्रवीर्यासः¹
vicitravīryāḥ / vicitravīryāsaḥ¹
Vocative विचित्रवीर्य
vicitravīrya
विचित्रवीर्यौ / विचित्रवीर्या¹
vicitravīryau / vicitravīryā¹
विचित्रवीर्याः / विचित्रवीर्यासः¹
vicitravīryāḥ / vicitravīryāsaḥ¹
Accusative विचित्रवीर्यम्
vicitravīryam
विचित्रवीर्यौ / विचित्रवीर्या¹
vicitravīryau / vicitravīryā¹
विचित्रवीर्यान्
vicitravīryān
Instrumental विचित्रवीर्येण
vicitravīryeṇa
विचित्रवीर्याभ्याम्
vicitravīryābhyām
विचित्रवीर्यैः / विचित्रवीर्येभिः¹
vicitravīryaiḥ / vicitravīryebhiḥ¹
Dative विचित्रवीर्याय
vicitravīryāya
विचित्रवीर्याभ्याम्
vicitravīryābhyām
विचित्रवीर्येभ्यः
vicitravīryebhyaḥ
Ablative विचित्रवीर्यात्
vicitravīryāt
विचित्रवीर्याभ्याम्
vicitravīryābhyām
विचित्रवीर्येभ्यः
vicitravīryebhyaḥ
Genitive विचित्रवीर्यस्य
vicitravīryasya
विचित्रवीर्ययोः
vicitravīryayoḥ
विचित्रवीर्याणाम्
vicitravīryāṇām
Locative विचित्रवीर्ये
vicitravīrye
विचित्रवीर्ययोः
vicitravīryayoḥ
विचित्रवीर्येषु
vicitravīryeṣu
Notes
  • ¹Vedic