Jump to content

वाहन

From Wiktionary, the free dictionary

Hindi

[edit]
Hindi Wikipedia has an article on:
Wikipedia hi
वाहन

Etymology

[edit]

Borrowed from Sanskrit वाहन (vāhana).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋɑː.ɦən/, [ʋäː.ɦɐ̃n]

Noun

[edit]

वाहन (vāhanm

  1. a vehicle (means of transport)
    Synonym: गाड़ी (gāṛī) (land vehicle)
  2. an animal used as transport

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root वह् (vah) +‎ -अन (-ana); see वहन (vahana).

Pronunciation

[edit]

Noun

[edit]

वाहन (vā́hana) stemn

  1. vehicle, carriage; horse or other draught animal
  2. conveyance, carrying
    1. driving
    2. riding; guiding (a horse)

Declension

[edit]
Neuter a-stem declension of वाहन
singular dual plural
nominative वाहनम् (vā́hanam) वाहने (vā́hane) वाहनानि (vā́hanāni)
वाहना¹ (vā́hanā¹)
accusative वाहनम् (vā́hanam) वाहने (vā́hane) वाहनानि (vā́hanāni)
वाहना¹ (vā́hanā¹)
instrumental वाहनेन (vā́hanena) वाहनाभ्याम् (vā́hanābhyām) वाहनैः (vā́hanaiḥ)
वाहनेभिः¹ (vā́hanebhiḥ¹)
dative वाहनाय (vā́hanāya) वाहनाभ्याम् (vā́hanābhyām) वाहनेभ्यः (vā́hanebhyaḥ)
ablative वाहनात् (vā́hanāt) वाहनाभ्याम् (vā́hanābhyām) वाहनेभ्यः (vā́hanebhyaḥ)
genitive वाहनस्य (vā́hanasya) वाहनयोः (vā́hanayoḥ) वाहनानाम् (vā́hanānām)
locative वाहने (vā́hane) वाहनयोः (vā́hanayoḥ) वाहनेषु (vā́haneṣu)
vocative वाहन (vā́hana) वाहने (vā́hane) वाहनानि (vā́hanāni)
वाहना¹ (vā́hanā¹)
  • ¹Vedic

Descendants

[edit]

Adjective

[edit]

वाहन (vā́hana) stem

  1. carrying, drawing, conveying

Usage notes

[edit]

Declension

[edit]
Masculine a-stem declension of वाहन
singular dual plural
nominative वाहनः (vā́hanaḥ) वाहनौ (vā́hanau)
वाहना¹ (vā́hanā¹)
वाहनाः (vā́hanāḥ)
वाहनासः¹ (vā́hanāsaḥ¹)
accusative वाहनम् (vā́hanam) वाहनौ (vā́hanau)
वाहना¹ (vā́hanā¹)
वाहनान् (vā́hanān)
instrumental वाहनेन (vā́hanena) वाहनाभ्याम् (vā́hanābhyām) वाहनैः (vā́hanaiḥ)
वाहनेभिः¹ (vā́hanebhiḥ¹)
dative वाहनाय (vā́hanāya) वाहनाभ्याम् (vā́hanābhyām) वाहनेभ्यः (vā́hanebhyaḥ)
ablative वाहनात् (vā́hanāt) वाहनाभ्याम् (vā́hanābhyām) वाहनेभ्यः (vā́hanebhyaḥ)
genitive वाहनस्य (vā́hanasya) वाहनयोः (vā́hanayoḥ) वाहनानाम् (vā́hanānām)
locative वाहने (vā́hane) वाहनयोः (vā́hanayoḥ) वाहनेषु (vā́haneṣu)
vocative वाहन (vā́hana) वाहनौ (vā́hanau)
वाहना¹ (vā́hanā¹)
वाहनाः (vā́hanāḥ)
वाहनासः¹ (vā́hanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वाहना
singular dual plural
nominative वाहना (vā́hanā) वाहने (vā́hane) वाहनाः (vā́hanāḥ)
accusative वाहनाम् (vā́hanām) वाहने (vā́hane) वाहनाः (vā́hanāḥ)
instrumental वाहनया (vā́hanayā)
वाहना¹ (vā́hanā¹)
वाहनाभ्याम् (vā́hanābhyām) वाहनाभिः (vā́hanābhiḥ)
dative वाहनायै (vā́hanāyai) वाहनाभ्याम् (vā́hanābhyām) वाहनाभ्यः (vā́hanābhyaḥ)
ablative वाहनायाः (vā́hanāyāḥ)
वाहनायै² (vā́hanāyai²)
वाहनाभ्याम् (vā́hanābhyām) वाहनाभ्यः (vā́hanābhyaḥ)
genitive वाहनायाः (vā́hanāyāḥ)
वाहनायै² (vā́hanāyai²)
वाहनयोः (vā́hanayoḥ) वाहनानाम् (vā́hanānām)
locative वाहनायाम् (vā́hanāyām) वाहनयोः (vā́hanayoḥ) वाहनासु (vā́hanāsu)
vocative वाहने (vā́hane) वाहने (vā́hane) वाहनाः (vā́hanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of वाहनी
singular dual plural
nominative वाहनी (vā́hanī) वाहन्यौ (vā́hanyau)
वाहनी¹ (vā́hanī¹)
वाहन्यः (vā́hanyaḥ)
वाहनीः¹ (vā́hanīḥ¹)
accusative वाहनीम् (vā́hanīm) वाहन्यौ (vā́hanyau)
वाहनी¹ (vā́hanī¹)
वाहनीः (vā́hanīḥ)
instrumental वाहन्या (vā́hanyā) वाहनीभ्याम् (vā́hanībhyām) वाहनीभिः (vā́hanībhiḥ)
dative वाहन्यै (vā́hanyai) वाहनीभ्याम् (vā́hanībhyām) वाहनीभ्यः (vā́hanībhyaḥ)
ablative वाहन्याः (vā́hanyāḥ)
वाहन्यै² (vā́hanyai²)
वाहनीभ्याम् (vā́hanībhyām) वाहनीभ्यः (vā́hanībhyaḥ)
genitive वाहन्याः (vā́hanyāḥ)
वाहन्यै² (vā́hanyai²)
वाहन्योः (vā́hanyoḥ) वाहनीनाम् (vā́hanīnām)
locative वाहन्याम् (vā́hanyām) वाहन्योः (vā́hanyoḥ) वाहनीषु (vā́hanīṣu)
vocative वाहनि (vā́hani) वाहन्यौ (vā́hanyau)
वाहनी¹ (vā́hanī¹)
वाहन्यः (vā́hanyaḥ)
वाहनीः¹ (vā́hanīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वाहन
singular dual plural
nominative वाहनम् (vā́hanam) वाहने (vā́hane) वाहनानि (vā́hanāni)
वाहना¹ (vā́hanā¹)
accusative वाहनम् (vā́hanam) वाहने (vā́hane) वाहनानि (vā́hanāni)
वाहना¹ (vā́hanā¹)
instrumental वाहनेन (vā́hanena) वाहनाभ्याम् (vā́hanābhyām) वाहनैः (vā́hanaiḥ)
वाहनेभिः¹ (vā́hanebhiḥ¹)
dative वाहनाय (vā́hanāya) वाहनाभ्याम् (vā́hanābhyām) वाहनेभ्यः (vā́hanebhyaḥ)
ablative वाहनात् (vā́hanāt) वाहनाभ्याम् (vā́hanābhyām) वाहनेभ्यः (vā́hanebhyaḥ)
genitive वाहनस्य (vā́hanasya) वाहनयोः (vā́hanayoḥ) वाहनानाम् (vā́hanānām)
locative वाहने (vā́hane) वाहनयोः (vā́hanayoḥ) वाहनेषु (vā́haneṣu)
vocative वाहन (vā́hana) वाहने (vā́hane) वाहनानि (vā́hanāni)
वाहना¹ (vā́hanā¹)
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “वाहन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 949, column 1.
  • Hellwig, Oliver (2010–2025) “vāhana”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.