Jump to content

वार्ष्णेय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vrddhi derivative of वृष्णि (vṛṣṇi) with a -य (-ya) extension

Pronunciation

[edit]

Adjective

[edit]

वार्ष्णेय (vārṣṇeya) stem

  1. coming from, or belonging to Vṛṣni.

Declension

[edit]
Masculine a-stem declension of वार्ष्णेय
singular dual plural
nominative वार्ष्णेयः (vārṣṇeyaḥ) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयाः (vārṣṇeyāḥ)
वार्ष्णेयासः¹ (vārṣṇeyāsaḥ¹)
vocative वार्ष्णेय (vārṣṇeya) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयाः (vārṣṇeyāḥ)
वार्ष्णेयासः¹ (vārṣṇeyāsaḥ¹)
accusative वार्ष्णेयम् (vārṣṇeyam) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयान् (vārṣṇeyān)
instrumental वार्ष्णेयेन (vārṣṇeyena) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयैः (vārṣṇeyaiḥ)
वार्ष्णेयेभिः¹ (vārṣṇeyebhiḥ¹)
dative वार्ष्णेयाय (vārṣṇeyāya) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
ablative वार्ष्णेयात् (vārṣṇeyāt) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
genitive वार्ष्णेयस्य (vārṣṇeyasya) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयानाम् (vārṣṇeyānām)
locative वार्ष्णेये (vārṣṇeye) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयेषु (vārṣṇeyeṣu)
  • ¹Vedic
Feminine ī-stem declension of वार्ष्णेयी
singular dual plural
nominative वार्ष्णेयी (vārṣṇeyī) वार्ष्णेय्यौ (vārṣṇeyyau)
वार्ष्णेयी¹ (vārṣṇeyī¹)
वार्ष्णेय्यः (vārṣṇeyyaḥ)
वार्ष्णेयीः¹ (vārṣṇeyīḥ¹)
vocative वार्ष्णेयि (vārṣṇeyi) वार्ष्णेय्यौ (vārṣṇeyyau)
वार्ष्णेयी¹ (vārṣṇeyī¹)
वार्ष्णेय्यः (vārṣṇeyyaḥ)
वार्ष्णेयीः¹ (vārṣṇeyīḥ¹)
accusative वार्ष्णेयीम् (vārṣṇeyīm) वार्ष्णेय्यौ (vārṣṇeyyau)
वार्ष्णेयी¹ (vārṣṇeyī¹)
वार्ष्णेयीः (vārṣṇeyīḥ)
instrumental वार्ष्णेय्या (vārṣṇeyyā) वार्ष्णेयीभ्याम् (vārṣṇeyībhyām) वार्ष्णेयीभिः (vārṣṇeyībhiḥ)
dative वार्ष्णेय्यै (vārṣṇeyyai) वार्ष्णेयीभ्याम् (vārṣṇeyībhyām) वार्ष्णेयीभ्यः (vārṣṇeyībhyaḥ)
ablative वार्ष्णेय्याः (vārṣṇeyyāḥ)
वार्ष्णेय्यै² (vārṣṇeyyai²)
वार्ष्णेयीभ्याम् (vārṣṇeyībhyām) वार्ष्णेयीभ्यः (vārṣṇeyībhyaḥ)
genitive वार्ष्णेय्याः (vārṣṇeyyāḥ)
वार्ष्णेय्यै² (vārṣṇeyyai²)
वार्ष्णेय्योः (vārṣṇeyyoḥ) वार्ष्णेयीनाम् (vārṣṇeyīnām)
locative वार्ष्णेय्याम् (vārṣṇeyyām) वार्ष्णेय्योः (vārṣṇeyyoḥ) वार्ष्णेयीषु (vārṣṇeyīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वार्ष्णेय
singular dual plural
nominative वार्ष्णेयम् (vārṣṇeyam) वार्ष्णेये (vārṣṇeye) वार्ष्णेयानि (vārṣṇeyāni)
वार्ष्णेया¹ (vārṣṇeyā¹)
vocative वार्ष्णेय (vārṣṇeya) वार्ष्णेये (vārṣṇeye) वार्ष्णेयानि (vārṣṇeyāni)
वार्ष्णेया¹ (vārṣṇeyā¹)
accusative वार्ष्णेयम् (vārṣṇeyam) वार्ष्णेये (vārṣṇeye) वार्ष्णेयानि (vārṣṇeyāni)
वार्ष्णेया¹ (vārṣṇeyā¹)
instrumental वार्ष्णेयेन (vārṣṇeyena) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयैः (vārṣṇeyaiḥ)
वार्ष्णेयेभिः¹ (vārṣṇeyebhiḥ¹)
dative वार्ष्णेयाय (vārṣṇeyāya) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
ablative वार्ष्णेयात् (vārṣṇeyāt) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
genitive वार्ष्णेयस्य (vārṣṇeyasya) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयानाम् (vārṣṇeyānām)
locative वार्ष्णेये (vārṣṇeye) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयेषु (vārṣṇeyeṣu)
  • ¹Vedic

Proper noun

[edit]

वार्ष्णेय (vārṣṇeya) stemm

  1. an epithet of Krishna

Declension

[edit]
Masculine a-stem declension of वार्ष्णेय
singular dual plural
nominative वार्ष्णेयः (vārṣṇeyaḥ) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयाः (vārṣṇeyāḥ)
वार्ष्णेयासः¹ (vārṣṇeyāsaḥ¹)
vocative वार्ष्णेय (vārṣṇeya) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयाः (vārṣṇeyāḥ)
वार्ष्णेयासः¹ (vārṣṇeyāsaḥ¹)
accusative वार्ष्णेयम् (vārṣṇeyam) वार्ष्णेयौ (vārṣṇeyau)
वार्ष्णेया¹ (vārṣṇeyā¹)
वार्ष्णेयान् (vārṣṇeyān)
instrumental वार्ष्णेयेन (vārṣṇeyena) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयैः (vārṣṇeyaiḥ)
वार्ष्णेयेभिः¹ (vārṣṇeyebhiḥ¹)
dative वार्ष्णेयाय (vārṣṇeyāya) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
ablative वार्ष्णेयात् (vārṣṇeyāt) वार्ष्णेयाभ्याम् (vārṣṇeyābhyām) वार्ष्णेयेभ्यः (vārṣṇeyebhyaḥ)
genitive वार्ष्णेयस्य (vārṣṇeyasya) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयानाम् (vārṣṇeyānām)
locative वार्ष्णेये (vārṣṇeye) वार्ष्णेययोः (vārṣṇeyayoḥ) वार्ष्णेयेषु (vārṣṇeyeṣu)
  • ¹Vedic