Jump to content

वातिङ्गण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Borrowed from Dravidian, ultimately from Proto-Dravidian *waẓVtV; compare Malayalam വഴുതനങ്ങ (vaḻutanaṅṅa). Related to other names for the same plant, such as भण्टाकी (bhaṇṭākī), वृन्ताक (vṛntāka).

    Pronunciation

    [edit]

    Noun

    [edit]

    वातिङ्गण (vātiṅgaṇa) stemm or n

    1. aubergine, eggplant
      Synonyms: वातिगगम (vātigagama), वङ्ग (vaṅga), वङ्गन (vaṅgana), भण्टाकी (bhaṇṭākī), भृण्टिका (bhṛṇṭikā), वृन्ताक (vṛntāka)

    Declension

    [edit]
    Masculine a-stem declension of वातिङ्गण
    singular dual plural
    nominative वातिङ्गणः (vātiṅgaṇaḥ) वातिङ्गणौ (vātiṅgaṇau)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    वातिङ्गणाः (vātiṅgaṇāḥ)
    वातिङ्गणासः¹ (vātiṅgaṇāsaḥ¹)
    vocative वातिङ्गण (vātiṅgaṇa) वातिङ्गणौ (vātiṅgaṇau)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    वातिङ्गणाः (vātiṅgaṇāḥ)
    वातिङ्गणासः¹ (vātiṅgaṇāsaḥ¹)
    accusative वातिङ्गणम् (vātiṅgaṇam) वातिङ्गणौ (vātiṅgaṇau)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    वातिङ्गणान् (vātiṅgaṇān)
    instrumental वातिङ्गणेन (vātiṅgaṇena) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणैः (vātiṅgaṇaiḥ)
    वातिङ्गणेभिः¹ (vātiṅgaṇebhiḥ¹)
    dative वातिङ्गणाय (vātiṅgaṇāya) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणेभ्यः (vātiṅgaṇebhyaḥ)
    ablative वातिङ्गणात् (vātiṅgaṇāt) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणेभ्यः (vātiṅgaṇebhyaḥ)
    genitive वातिङ्गणस्य (vātiṅgaṇasya) वातिङ्गणयोः (vātiṅgaṇayoḥ) वातिङ्गणानाम् (vātiṅgaṇānām)
    locative वातिङ्गणे (vātiṅgaṇe) वातिङ्गणयोः (vātiṅgaṇayoḥ) वातिङ्गणेषु (vātiṅgaṇeṣu)
    • ¹Vedic
    Neuter a-stem declension of वातिङ्गण
    singular dual plural
    nominative वातिङ्गणम् (vātiṅgaṇam) वातिङ्गणे (vātiṅgaṇe) वातिङ्गणानि (vātiṅgaṇāni)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    vocative वातिङ्गण (vātiṅgaṇa) वातिङ्गणे (vātiṅgaṇe) वातिङ्गणानि (vātiṅgaṇāni)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    accusative वातिङ्गणम् (vātiṅgaṇam) वातिङ्गणे (vātiṅgaṇe) वातिङ्गणानि (vātiṅgaṇāni)
    वातिङ्गणा¹ (vātiṅgaṇā¹)
    instrumental वातिङ्गणेन (vātiṅgaṇena) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणैः (vātiṅgaṇaiḥ)
    वातिङ्गणेभिः¹ (vātiṅgaṇebhiḥ¹)
    dative वातिङ्गणाय (vātiṅgaṇāya) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणेभ्यः (vātiṅgaṇebhyaḥ)
    ablative वातिङ्गणात् (vātiṅgaṇāt) वातिङ्गणाभ्याम् (vātiṅgaṇābhyām) वातिङ्गणेभ्यः (vātiṅgaṇebhyaḥ)
    genitive वातिङ्गणस्य (vātiṅgaṇasya) वातिङ्गणयोः (vātiṅgaṇayoḥ) वातिङ्गणानाम् (vātiṅgaṇānām)
    locative वातिङ्गणे (vātiṅgaṇe) वातिङ्गणयोः (vātiṅgaṇayoḥ) वातिङ्गणेषु (vātiṅgaṇeṣu)
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]
    • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 465
    • Turner, Ralph Lilley (1969–1985) “vātiṅgaṇa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press