Jump to content

वातायन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Adjective

[edit]

वातायन (vātāyana) stem

  1. moving in the wind or air

Declension

[edit]
Masculine a-stem declension of वातायन
singular dual plural
nominative वातायनः (vātāyanaḥ) वातायनौ (vātāyanau)
वातायना¹ (vātāyanā¹)
वातायनाः (vātāyanāḥ)
वातायनासः¹ (vātāyanāsaḥ¹)
accusative वातायनम् (vātāyanam) वातायनौ (vātāyanau)
वातायना¹ (vātāyanā¹)
वातायनान् (vātāyanān)
instrumental वातायनेन (vātāyanena) वातायनाभ्याम् (vātāyanābhyām) वातायनैः (vātāyanaiḥ)
वातायनेभिः¹ (vātāyanebhiḥ¹)
dative वातायनाय (vātāyanāya) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
ablative वातायनात् (vātāyanāt) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
genitive वातायनस्य (vātāyanasya) वातायनयोः (vātāyanayoḥ) वातायनानाम् (vātāyanānām)
locative वातायने (vātāyane) वातायनयोः (vātāyanayoḥ) वातायनेषु (vātāyaneṣu)
vocative वातायन (vātāyana) वातायनौ (vātāyanau)
वातायना¹ (vātāyanā¹)
वातायनाः (vātāyanāḥ)
वातायनासः¹ (vātāyanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वातायना
singular dual plural
nominative वातायना (vātāyanā) वातायने (vātāyane) वातायनाः (vātāyanāḥ)
accusative वातायनाम् (vātāyanām) वातायने (vātāyane) वातायनाः (vātāyanāḥ)
instrumental वातायनया (vātāyanayā)
वातायना¹ (vātāyanā¹)
वातायनाभ्याम् (vātāyanābhyām) वातायनाभिः (vātāyanābhiḥ)
dative वातायनायै (vātāyanāyai) वातायनाभ्याम् (vātāyanābhyām) वातायनाभ्यः (vātāyanābhyaḥ)
ablative वातायनायाः (vātāyanāyāḥ)
वातायनायै² (vātāyanāyai²)
वातायनाभ्याम् (vātāyanābhyām) वातायनाभ्यः (vātāyanābhyaḥ)
genitive वातायनायाः (vātāyanāyāḥ)
वातायनायै² (vātāyanāyai²)
वातायनयोः (vātāyanayoḥ) वातायनानाम् (vātāyanānām)
locative वातायनायाम् (vātāyanāyām) वातायनयोः (vātāyanayoḥ) वातायनासु (vātāyanāsu)
vocative वातायने (vātāyane) वातायने (vātāyane) वातायनाः (vātāyanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वातायन
singular dual plural
nominative वातायनम् (vātāyanam) वातायने (vātāyane) वातायनानि (vātāyanāni)
वातायना¹ (vātāyanā¹)
accusative वातायनम् (vātāyanam) वातायने (vātāyane) वातायनानि (vātāyanāni)
वातायना¹ (vātāyanā¹)
instrumental वातायनेन (vātāyanena) वातायनाभ्याम् (vātāyanābhyām) वातायनैः (vātāyanaiḥ)
वातायनेभिः¹ (vātāyanebhiḥ¹)
dative वातायनाय (vātāyanāya) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
ablative वातायनात् (vātāyanāt) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
genitive वातायनस्य (vātāyanasya) वातायनयोः (vātāyanayoḥ) वातायनानाम् (vātāyanānām)
locative वातायने (vātāyane) वातायनयोः (vātāyanayoḥ) वातायनेषु (vātāyaneṣu)
vocative वातायन (vātāyana) वातायने (vātāyane) वातायनानि (vātāyanāni)
वातायना¹ (vātāyanā¹)
  • ¹Vedic

Noun

[edit]

वातायन (vātāyana) stemm

  1. moving or fleet as wind
  2. horse
    Synonym: अश्व (aśva)

Declension

[edit]
Masculine a-stem declension of वातायन
singular dual plural
nominative वातायनः (vātāyanaḥ) वातायनौ (vātāyanau)
वातायना¹ (vātāyanā¹)
वातायनाः (vātāyanāḥ)
वातायनासः¹ (vātāyanāsaḥ¹)
accusative वातायनम् (vātāyanam) वातायनौ (vātāyanau)
वातायना¹ (vātāyanā¹)
वातायनान् (vātāyanān)
instrumental वातायनेन (vātāyanena) वातायनाभ्याम् (vātāyanābhyām) वातायनैः (vātāyanaiḥ)
वातायनेभिः¹ (vātāyanebhiḥ¹)
dative वातायनाय (vātāyanāya) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
ablative वातायनात् (vātāyanāt) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
genitive वातायनस्य (vātāyanasya) वातायनयोः (vātāyanayoḥ) वातायनानाम् (vātāyanānām)
locative वातायने (vātāyane) वातायनयोः (vātāyanayoḥ) वातायनेषु (vātāyaneṣu)
vocative वातायन (vātāyana) वातायनौ (vātāyanau)
वातायना¹ (vātāyanā¹)
वातायनाः (vātāyanāḥ)
वातायनासः¹ (vātāyanāsaḥ¹)
  • ¹Vedic

Noun

[edit]

वातायन (vātāyana) stemn

  1. window
    षट् वातायनानि सन्ति।ṣaṭ vātāyanāni santi.There are six windows.
    कृपया वातायनस्य उद्घाटनं कृत्वा धूमपानं करोतु।
    kṛpayā vātāyanasya udghāṭanaṃ kṛtvā dhūmapānaṃ karotu.
    Please smoke after opening the window.
    (literally, “Please smoke after doing opening of the window.)”)
  2. portico
  3. balcony
  4. terrace on the roof of house
  5. airhole
  6. wind-passage
  7. loophole

Declension

[edit]
Neuter a-stem declension of वातायन
singular dual plural
nominative वातायनम् (vātāyanam) वातायने (vātāyane) वातायनानि (vātāyanāni)
वातायना¹ (vātāyanā¹)
accusative वातायनम् (vātāyanam) वातायने (vātāyane) वातायनानि (vātāyanāni)
वातायना¹ (vātāyanā¹)
instrumental वातायनेन (vātāyanena) वातायनाभ्याम् (vātāyanābhyām) वातायनैः (vātāyanaiḥ)
वातायनेभिः¹ (vātāyanebhiḥ¹)
dative वातायनाय (vātāyanāya) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
ablative वातायनात् (vātāyanāt) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
genitive वातायनस्य (vātāyanasya) वातायनयोः (vātāyanayoḥ) वातायनानाम् (vātāyanānām)
locative वातायने (vātāyane) वातायनयोः (vātāyanayoḥ) वातायनेषु (vātāyaneṣu)
vocative वातायन (vātāyana) वातायने (vātāyane) वातायनानि (vātāyanāni)
वातायना¹ (vātāyanā¹)
  • ¹Vedic

Proper noun

[edit]

वातायन (vātāyana) stemm

  1. a particular school of the Samaveda

Declension

[edit]
Masculine a-stem declension of वातायन
singular dual plural
nominative वातायनः (vātāyanaḥ) वातायनौ (vātāyanau)
वातायना¹ (vātāyanā¹)
वातायनाः (vātāyanāḥ)
वातायनासः¹ (vātāyanāsaḥ¹)
accusative वातायनम् (vātāyanam) वातायनौ (vātāyanau)
वातायना¹ (vātāyanā¹)
वातायनान् (vātāyanān)
instrumental वातायनेन (vātāyanena) वातायनाभ्याम् (vātāyanābhyām) वातायनैः (vātāyanaiḥ)
वातायनेभिः¹ (vātāyanebhiḥ¹)
dative वातायनाय (vātāyanāya) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
ablative वातायनात् (vātāyanāt) वातायनाभ्याम् (vātāyanābhyām) वातायनेभ्यः (vātāyanebhyaḥ)
genitive वातायनस्य (vātāyanasya) वातायनयोः (vātāyanayoḥ) वातायनानाम् (vātāyanānām)
locative वातायने (vātāyane) वातायनयोः (vātāyanayoḥ) वातायनेषु (vātāyaneṣu)
vocative वातायन (vātāyana) वातायनौ (vātāyanau)
वातायना¹ (vātāyanā¹)
वातायनाः (vātāyanāḥ)
वातायनासः¹ (vātāyanāsaḥ¹)
  • ¹Vedic