Jump to content

वरयात्रा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From वर (vara, bridegroom) +‎ यात्रा (yātrā, procession).

Pronunciation

[edit]

Noun

[edit]

वरयात्रा (varayātrā) stemf

  1. A procession that brings the bridegroom to the wedding venue.

Declension

[edit]
Feminine ā-stem declension of वरयात्रा
singular dual plural
nominative वरयात्रा (varayātrā) वरयात्रे (varayātre) वरयात्राः (varayātrāḥ)
vocative वरयात्रे (varayātre) वरयात्रे (varayātre) वरयात्राः (varayātrāḥ)
accusative वरयात्राम् (varayātrām) वरयात्रे (varayātre) वरयात्राः (varayātrāḥ)
instrumental वरयात्रया (varayātrayā)
वरयात्रा¹ (varayātrā¹)
वरयात्राभ्याम् (varayātrābhyām) वरयात्राभिः (varayātrābhiḥ)
dative वरयात्रायै (varayātrāyai) वरयात्राभ्याम् (varayātrābhyām) वरयात्राभ्यः (varayātrābhyaḥ)
ablative वरयात्रायाः (varayātrāyāḥ)
वरयात्रायै² (varayātrāyai²)
वरयात्राभ्याम् (varayātrābhyām) वरयात्राभ्यः (varayātrābhyaḥ)
genitive वरयात्रायाः (varayātrāyāḥ)
वरयात्रायै² (varayātrāyai²)
वरयात्रयोः (varayātrayoḥ) वरयात्राणाम् (varayātrāṇām)
locative वरयात्रायाम् (varayātrāyām) वरयात्रयोः (varayātrayoḥ) वरयात्रासु (varayātrāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]