Jump to content

वप्तृ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

Agent noun formed from the root वप् (vap, to shear, shave). See there for more etymological information.

Noun

[edit]

वप्तृ (vaptṛ́ or váptṛ) stemm

  1. one who shaves; a barber
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.142.4:
      यद् उ॒द्वतो॑ नि॒वतो॒ यासि॒ बप्स॒त् पृथ॑ग् एषि प्रग॒र्धिनी॑व॒ सेना॑ ।
      य॒दा ते॒ वातो॑ अनु॒वाति॑ शो॒चिर् वप्ते॑व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ॥
      yád udváto niváto yā́si bápsat pṛ́thag eṣi pragardhínīva sénā.
      yadā́ te vā́to anuvā́ti śocír vápteva śmáśru vapasi prá bhū́ma.
      O'er hills through vales devouring as thou goest, thou partest like an army fain for loot
      As when a barber shaves a beard, thou shavest earth when the wind blows on thy flame and fans it.
Declension
[edit]
Masculine ṛ-stem declension of वप्तृ
singular dual plural
nominative वप्ता (vaptā́) वप्तारौ (vaptā́rau)
वप्तारा¹ (vaptā́rā¹)
वप्तारः (vaptā́raḥ)
vocative वप्तः (váptaḥ) वप्तारौ (váptārau)
वप्तारा¹ (váptārā¹)
वप्तारः (váptāraḥ)
accusative वप्तारम् (vaptā́ram) वप्तारौ (vaptā́rau)
वप्तारा¹ (vaptā́rā¹)
वप्तॄन् (vaptṝ́n)
instrumental वप्त्रा (vaptrā́) वप्तृभ्याम् (vaptṛ́bhyām) वप्तृभिः (vaptṛ́bhiḥ)
dative वप्त्रे (vaptré) वप्तृभ्याम् (vaptṛ́bhyām) वप्तृभ्यः (vaptṛ́bhyaḥ)
ablative वप्तुः (vaptúḥ) वप्तृभ्याम् (vaptṛ́bhyām) वप्तृभ्यः (vaptṛ́bhyaḥ)
genitive वप्तुः (vaptúḥ) वप्त्रोः (vaptróḥ) वप्तॄणाम् (vaptṝṇā́m)
locative वप्तरि (vaptári) वप्त्रोः (vaptróḥ) वप्तृषु (vaptṛ́ṣu)
  • ¹Vedic
Masculine ṛ-stem declension of वप्तृ
singular dual plural
nominative वप्ता (váptā) वप्तारौ (váptārau)
वप्तारा¹ (váptārā¹)
वप्तारः (váptāraḥ)
vocative वप्तः (váptaḥ) वप्तारौ (váptārau)
वप्तारा¹ (váptārā¹)
वप्तारः (váptāraḥ)
accusative वप्तारम् (váptāram) वप्तारौ (váptārau)
वप्तारा¹ (váptārā¹)
वप्तॄन् (váptṝn)
instrumental वप्त्रा (váptrā) वप्तृभ्याम् (váptṛbhyām) वप्तृभिः (váptṛbhiḥ)
dative वप्त्रे (váptre) वप्तृभ्याम् (váptṛbhyām) वप्तृभ्यः (váptṛbhyaḥ)
ablative वप्तुः (váptuḥ) वप्तृभ्याम् (váptṛbhyām) वप्तृभ्यः (váptṛbhyaḥ)
genitive वप्तुः (váptuḥ) वप्त्रोः (váptroḥ) वप्तॄणाम् (váptṝṇām)
locative वप्तरि (váptari) वप्त्रोः (váptroḥ) वप्तृषु (váptṛṣu)
  • ¹Vedic

Etymology 2

[edit]

Agent noun formed from the root वप् (vap, to sow (seeds); to beget). See there for more etymological information.

Noun

[edit]

वप्तृ (vaptṛ) stemm

  1. one who sows seeds; a farmer, a husbandman
    • c. 200 BCE – 200 CE, Manusmṛti 4.36:
      यथेरिणे बीजं उप्त्वा न वप्ता लभते फलम् ।
      तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥
      yatheriṇe bījaṃ uptvā na vaptā labhate phalam.
      tathānṛce havirdattvā na dātā labhate phalam.
      As a husbandman reaps no harvest when he has sown the seed in barren soil, even so the giver of oblation-food gains no reward if he presented it to a (priest) unacquainted with the Ṛc verses.
  2. one who begets; a progenitor, a father
Declension
[edit]
Masculine ṛ-stem declension of वप्तृ
singular dual plural
nominative वप्ता (vaptā) वप्तारौ (vaptārau)
वप्तारा¹ (vaptārā¹)
वप्तारः (vaptāraḥ)
vocative वप्तः (vaptaḥ) वप्तारौ (vaptārau)
वप्तारा¹ (vaptārā¹)
वप्तारः (vaptāraḥ)
accusative वप्तारम् (vaptāram) वप्तारौ (vaptārau)
वप्तारा¹ (vaptārā¹)
वप्तॄन् (vaptṝn)
instrumental वप्त्रा (vaptrā) वप्तृभ्याम् (vaptṛbhyām) वप्तृभिः (vaptṛbhiḥ)
dative वप्त्रे (vaptre) वप्तृभ्याम् (vaptṛbhyām) वप्तृभ्यः (vaptṛbhyaḥ)
ablative वप्तुः (vaptuḥ) वप्तृभ्याम् (vaptṛbhyām) वप्तृभ्यः (vaptṛbhyaḥ)
genitive वप्तुः (vaptuḥ) वप्त्रोः (vaptroḥ) वप्तॄणाम् (vaptṝṇām)
locative वप्तरि (vaptari) वप्त्रोः (vaptroḥ) वप्तृषु (vaptṛṣu)
  • ¹Vedic

References

[edit]