Jump to content

वणिज्या

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Noun

[edit]

वणिज्या (vaṇijyā́) stemf

  1. feminine of वणिज्य (vaṇijya, trade; traffic)

Declension

[edit]
Feminine ā-stem declension of वणिज्या
singular dual plural
nominative वणिज्या (vaṇijyā́) वणिज्ये (vaṇijyé) वणिज्याः (vaṇijyā́ḥ)
vocative वणिज्ये (váṇijye) वणिज्ये (váṇijye) वणिज्याः (váṇijyāḥ)
accusative वणिज्याम् (vaṇijyā́m) वणिज्ये (vaṇijyé) वणिज्याः (vaṇijyā́ḥ)
instrumental वणिज्यया (vaṇijyáyā)
वणिज्या¹ (vaṇijyā́¹)
वणिज्याभ्याम् (vaṇijyā́bhyām) वणिज्याभिः (vaṇijyā́bhiḥ)
dative वणिज्यायै (vaṇijyā́yai) वणिज्याभ्याम् (vaṇijyā́bhyām) वणिज्याभ्यः (vaṇijyā́bhyaḥ)
ablative वणिज्यायाः (vaṇijyā́yāḥ)
वणिज्यायै² (vaṇijyā́yai²)
वणिज्याभ्याम् (vaṇijyā́bhyām) वणिज्याभ्यः (vaṇijyā́bhyaḥ)
genitive वणिज्यायाः (vaṇijyā́yāḥ)
वणिज्यायै² (vaṇijyā́yai²)
वणिज्ययोः (vaṇijyáyoḥ) वणिज्यानाम् (vaṇijyā́nām)
locative वणिज्यायाम् (vaṇijyā́yām) वणिज्ययोः (vaṇijyáyoḥ) वणिज्यासु (vaṇijyā́su)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]
  • Pali: vaṇijjā

References

[edit]