Jump to content

वणिज्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Noun

[edit]

वणिज्य (vaṇijya) stemn

  1. trade; traffic

Declension

[edit]
Neuter a-stem declension of वणिज्य
singular dual plural
nominative वणिज्यम् (vaṇijyam) वणिज्ये (vaṇijye) वणिज्यानि (vaṇijyāni)
वणिज्या¹ (vaṇijyā¹)
vocative वणिज्य (vaṇijya) वणिज्ये (vaṇijye) वणिज्यानि (vaṇijyāni)
वणिज्या¹ (vaṇijyā¹)
accusative वणिज्यम् (vaṇijyam) वणिज्ये (vaṇijye) वणिज्यानि (vaṇijyāni)
वणिज्या¹ (vaṇijyā¹)
instrumental वणिज्येन (vaṇijyena) वणिज्याभ्याम् (vaṇijyābhyām) वणिज्यैः (vaṇijyaiḥ)
वणिज्येभिः¹ (vaṇijyebhiḥ¹)
dative वणिज्याय (vaṇijyāya) वणिज्याभ्याम् (vaṇijyābhyām) वणिज्येभ्यः (vaṇijyebhyaḥ)
ablative वणिज्यात् (vaṇijyāt) वणिज्याभ्याम् (vaṇijyābhyām) वणिज्येभ्यः (vaṇijyebhyaḥ)
genitive वणिज्यस्य (vaṇijyasya) वणिज्ययोः (vaṇijyayoḥ) वणिज्यानाम् (vaṇijyānām)
locative वणिज्ये (vaṇijye) वणिज्ययोः (vaṇijyayoḥ) वणिज्येषु (vaṇijyeṣu)
  • ¹Vedic

References

[edit]