Jump to content

वञ्चना

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Pronunciation

[edit]

Noun

[edit]

वञ्चना (vañcanā) stemf

  1. feminine of वञ्चन (vañcana)

Declension

[edit]
Feminine ā-stem declension of वञ्चना
singular dual plural
nominative वञ्चना (vañcanā) वञ्चने (vañcane) वञ्चनाः (vañcanāḥ)
vocative वञ्चने (vañcane) वञ्चने (vañcane) वञ्चनाः (vañcanāḥ)
accusative वञ्चनाम् (vañcanām) वञ्चने (vañcane) वञ्चनाः (vañcanāḥ)
instrumental वञ्चनया (vañcanayā)
वञ्चना¹ (vañcanā¹)
वञ्चनाभ्याम् (vañcanābhyām) वञ्चनाभिः (vañcanābhiḥ)
dative वञ्चनायै (vañcanāyai) वञ्चनाभ्याम् (vañcanābhyām) वञ्चनाभ्यः (vañcanābhyaḥ)
ablative वञ्चनायाः (vañcanāyāḥ)
वञ्चनायै² (vañcanāyai²)
वञ्चनाभ्याम् (vañcanābhyām) वञ्चनाभ्यः (vañcanābhyaḥ)
genitive वञ्चनायाः (vañcanāyāḥ)
वञ्चनायै² (vañcanāyai²)
वञ्चनयोः (vañcanayoḥ) वञ्चनानाम् (vañcanānām)
locative वञ्चनायाम् (vañcanāyām) वञ्चनयोः (vañcanayoḥ) वञ्चनासु (vañcanāsu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]