Jump to content

वञ्चन

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

वञ्चन n

  1. Devanagari script form of vañcana

Declension

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From the root वञ्च् (vañc).

Pronunciation

[edit]

Noun

[edit]

वञ्चन (vañcana) stemn (feminine वञ्चना)

  1. cheating; fraud
  2. illusion; delusion

Declension

[edit]
Neuter a-stem declension of वञ्चन
singular dual plural
nominative वञ्चनम् (vañcanam) वञ्चने (vañcane) वञ्चनानि (vañcanāni)
वञ्चना¹ (vañcanā¹)
vocative वञ्चन (vañcana) वञ्चने (vañcane) वञ्चनानि (vañcanāni)
वञ्चना¹ (vañcanā¹)
accusative वञ्चनम् (vañcanam) वञ्चने (vañcane) वञ्चनानि (vañcanāni)
वञ्चना¹ (vañcanā¹)
instrumental वञ्चनेन (vañcanena) वञ्चनाभ्याम् (vañcanābhyām) वञ्चनैः (vañcanaiḥ)
वञ्चनेभिः¹ (vañcanebhiḥ¹)
dative वञ्चनाय (vañcanāya) वञ्चनाभ्याम् (vañcanābhyām) वञ्चनेभ्यः (vañcanebhyaḥ)
ablative वञ्चनात् (vañcanāt) वञ्चनाभ्याम् (vañcanābhyām) वञ्चनेभ्यः (vañcanebhyaḥ)
genitive वञ्चनस्य (vañcanasya) वञ्चनयोः (vañcanayoḥ) वञ्चनानाम् (vañcanānām)
locative वञ्चने (vañcane) वञ्चनयोः (vañcanayoḥ) वञ्चनेषु (vañcaneṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]