Jump to content

रैवत्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From रेवत् (revat).

Pronunciation

[edit]

Noun

[edit]

रैवत्य (rāivatyá) stemn

  1. riches, wealth

Declension

[edit]
Neuter a-stem declension of राइवत्य
singular dual plural
nominative राइवत्यम् (rāivatyám) राइवत्ये (rāivatyé) राइवत्यानि (rāivatyā́ni)
राइवत्या¹ (rāivatyā́¹)
vocative राइवत्य (rā́ivatya) राइवत्ये (rā́ivatye) राइवत्यानि (rā́ivatyāni)
राइवत्या¹ (rā́ivatyā¹)
accusative राइवत्यम् (rāivatyám) राइवत्ये (rāivatyé) राइवत्यानि (rāivatyā́ni)
राइवत्या¹ (rāivatyā́¹)
instrumental राइवत्येन (rāivatyéna) राइवत्याभ्याम् (rāivatyā́bhyām) राइवत्यैः (rāivatyaíḥ)
राइवत्येभिः¹ (rāivatyébhiḥ¹)
dative राइवत्याय (rāivatyā́ya) राइवत्याभ्याम् (rāivatyā́bhyām) राइवत्येभ्यः (rāivatyébhyaḥ)
ablative राइवत्यात् (rāivatyā́t) राइवत्याभ्याम् (rāivatyā́bhyām) राइवत्येभ्यः (rāivatyébhyaḥ)
genitive राइवत्यस्य (rāivatyásya) राइवत्ययोः (rāivatyáyoḥ) राइवत्यानाम् (rāivatyā́nām)
locative राइवत्ये (rāivatyé) राइवत्ययोः (rāivatyáyoḥ) राइवत्येषु (rāivatyéṣu)
  • ¹Vedic