Jump to content

रेवत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *rayHwā́ns (wealthy, opulent; brilliant, splendid), from Proto-Indo-European *reh₁i-wént-s. Cognate with Avestan 𐬭𐬀𐬉𐬎𐬎𐬀𐬧𐬙 (raēuuaṇt, brilliant, splendid; rich, opulent). Also compare the Old Armenian proper noun Երուանդ (Eruand), an Iranian borrowing.

Pronunciation

[edit]

Adjective

[edit]

रेवत् (revát) stem

  1. wealthy, rich, opulent
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.2.13:
      रे॒वाँ इद् रे॒वतः॑ स्तो॒ता स्यात् त्वाव॑तो म॒घोनः॑ ।
      revā́m̐ íd revátaḥ stotā́ syā́t tvā́vato maghónaḥ.
      May the praiser of someone as rich and generous as you be rich.
  2. brilliant, splendid, beautiful
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.23.4:
      अग्न॑ ए॒षु क्षये॒ष्व् आ रे॒वन् नः॑ शुक्र दीदिहि द्यु॒मत् पा॑वक दीदिहि ॥
      ágna eṣú kṣáyeṣv ā́ reván naḥ śukra dīdihi dyumát pāvaka dīdihi.
      Agni, in these houses of ours, shine the brilliant light, O bright one! Shine forth, O Purifier!

Declension

[edit]
Masculine vat-stem declension of रेवत्
singular dual plural
nominative रेवान् (revā́n) रेवन्तौ (revántau)
रेवन्ता¹ (revántā¹)
रेवन्तः (revántaḥ)
vocative रेवन् (révan)
रेवः² (révaḥ²)
रेवन्तौ (révantau)
रेवन्ता¹ (révantā¹)
रेवन्तः (révantaḥ)
accusative रेवन्तम् (revántam) रेवन्तौ (revántau)
रेवन्ता¹ (revántā¹)
रेवतः (revátaḥ)
instrumental रेवता (revátā) रेवद्भ्याम् (revádbhyām) रेवद्भिः (revádbhiḥ)
dative रेवते (reváte) रेवद्भ्याम् (revádbhyām) रेवद्भ्यः (revádbhyaḥ)
ablative रेवतः (revátaḥ) रेवद्भ्याम् (revádbhyām) रेवद्भ्यः (revádbhyaḥ)
genitive रेवतः (revátaḥ) रेवतोः (revátoḥ) रेवताम् (revátām)
locative रेवति (reváti) रेवतोः (revátoḥ) रेवत्सु (revátsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of रेवती
singular dual plural
nominative रेवती (revátī) रेवत्यौ (revátyau)
रेवती¹ (revátī¹)
रेवत्यः (revátyaḥ)
रेवतीः¹ (revátīḥ¹)
vocative रेवति (révati) रेवत्यौ (révatyau)
रेवती¹ (révatī¹)
रेवत्यः (révatyaḥ)
रेवतीः¹ (révatīḥ¹)
accusative रेवतीम् (revátīm) रेवत्यौ (revátyau)
रेवती¹ (revátī¹)
रेवतीः (revátīḥ)
instrumental रेवत्या (revátyā) रेवतीभ्याम् (revátībhyām) रेवतीभिः (revátībhiḥ)
dative रेवत्यै (revátyai) रेवतीभ्याम् (revátībhyām) रेवतीभ्यः (revátībhyaḥ)
ablative रेवत्याः (revátyāḥ)
रेवत्यै² (revátyai²)
रेवतीभ्याम् (revátībhyām) रेवतीभ्यः (revátībhyaḥ)
genitive रेवत्याः (revátyāḥ)
रेवत्यै² (revátyai²)
रेवत्योः (revátyoḥ) रेवतीनाम् (revátīnām)
locative रेवत्याम् (revátyām) रेवत्योः (revátyoḥ) रेवतीषु (revátīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of रेवत्
singular dual plural
nominative रेवत् (revát) रेवती (revátī) रेवन्ति (revánti)
vocative रेवत् (révat) रेवती (révatī) रेवन्ति (révanti)
accusative रेवत् (revát) रेवती (revátī) रेवन्ति (revánti)
instrumental रेवता (revátā) रेवद्भ्याम् (revádbhyām) रेवद्भिः (revádbhiḥ)
dative रेवते (reváte) रेवद्भ्याम् (revádbhyām) रेवद्भ्यः (revádbhyaḥ)
ablative रेवतः (revátaḥ) रेवद्भ्याम् (revádbhyām) रेवद्भ्यः (revádbhyaḥ)
genitive रेवतः (revátaḥ) रेवतोः (revátoḥ) रेवताम् (revátām)
locative रेवति (reváti) रेवतोः (revátoḥ) रेवत्सु (revátsu)

References

[edit]