Jump to content

रैवत

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From रेवत् (revat).

Pronunciation

[edit]

Adjective

[edit]

रैवत (raivatá) stem

  1. wealthy
  2. descended from a rich family

Declension

[edit]
Masculine a-stem declension of रैवत
singular dual plural
nominative रैवतः (raivatáḥ) रैवतौ (raivataú)
रैवता¹ (raivatā́¹)
रैवताः (raivatā́ḥ)
रैवतासः¹ (raivatā́saḥ¹)
vocative रैवत (raívata) रैवतौ (raívatau)
रैवता¹ (raívatā¹)
रैवताः (raívatāḥ)
रैवतासः¹ (raívatāsaḥ¹)
accusative रैवतम् (raivatám) रैवतौ (raivataú)
रैवता¹ (raivatā́¹)
रैवतान् (raivatā́n)
instrumental रैवतेन (raivaténa) रैवताभ्याम् (raivatā́bhyām) रैवतैः (raivataíḥ)
रैवतेभिः¹ (raivatébhiḥ¹)
dative रैवताय (raivatā́ya) रैवताभ्याम् (raivatā́bhyām) रैवतेभ्यः (raivatébhyaḥ)
ablative रैवतात् (raivatā́t) रैवताभ्याम् (raivatā́bhyām) रैवतेभ्यः (raivatébhyaḥ)
genitive रैवतस्य (raivatásya) रैवतयोः (raivatáyoḥ) रैवतानाम् (raivatā́nām)
locative रैवते (raivaté) रैवतयोः (raivatáyoḥ) रैवतेषु (raivatéṣu)
  • ¹Vedic
Feminine ī-stem declension of रैवती
singular dual plural
nominative रैवती (raivatī) रैवत्यौ (raivatyau)
रैवती¹ (raivatī¹)
रैवत्यः (raivatyaḥ)
रैवतीः¹ (raivatīḥ¹)
vocative रैवति (raivati) रैवत्यौ (raivatyau)
रैवती¹ (raivatī¹)
रैवत्यः (raivatyaḥ)
रैवतीः¹ (raivatīḥ¹)
accusative रैवतीम् (raivatīm) रैवत्यौ (raivatyau)
रैवती¹ (raivatī¹)
रैवतीः (raivatīḥ)
instrumental रैवत्या (raivatyā) रैवतीभ्याम् (raivatībhyām) रैवतीभिः (raivatībhiḥ)
dative रैवत्यै (raivatyai) रैवतीभ्याम् (raivatībhyām) रैवतीभ्यः (raivatībhyaḥ)
ablative रैवत्याः (raivatyāḥ)
रैवत्यै² (raivatyai²)
रैवतीभ्याम् (raivatībhyām) रैवतीभ्यः (raivatībhyaḥ)
genitive रैवत्याः (raivatyāḥ)
रैवत्यै² (raivatyai²)
रैवत्योः (raivatyoḥ) रैवतीनाम् (raivatīnām)
locative रैवत्याम् (raivatyām) रैवत्योः (raivatyoḥ) रैवतीषु (raivatīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रैवत
singular dual plural
nominative रैवतम् (raivatám) रैवते (raivaté) रैवतानि (raivatā́ni)
रैवता¹ (raivatā́¹)
vocative रैवत (raívata) रैवते (raívate) रैवतानि (raívatāni)
रैवता¹ (raívatā¹)
accusative रैवतम् (raivatám) रैवते (raivaté) रैवतानि (raivatā́ni)
रैवता¹ (raivatā́¹)
instrumental रैवतेन (raivaténa) रैवताभ्याम् (raivatā́bhyām) रैवतैः (raivataíḥ)
रैवतेभिः¹ (raivatébhiḥ¹)
dative रैवताय (raivatā́ya) रैवताभ्याम् (raivatā́bhyām) रैवतेभ्यः (raivatébhyaḥ)
ablative रैवतात् (raivatā́t) रैवताभ्याम् (raivatā́bhyām) रैवतेभ्यः (raivatébhyaḥ)
genitive रैवतस्य (raivatásya) रैवतयोः (raivatáyoḥ) रैवतानाम् (raivatā́nām)
locative रैवते (raivaté) रैवतयोः (raivatáyoḥ) रैवतेषु (raivatéṣu)
  • ¹Vedic