रैवत
Appearance
Sanskrit
[edit]Etymology
[edit]From रेवत् (revat).
Pronunciation
[edit]Adjective
[edit]रैवत • (raivatá) stem
- wealthy
- descended from a rich family
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | रैवतः (raivatáḥ) | रैवतौ (raivataú) रैवता¹ (raivatā́¹) |
रैवताः (raivatā́ḥ) रैवतासः¹ (raivatā́saḥ¹) |
vocative | रैवत (raívata) | रैवतौ (raívatau) रैवता¹ (raívatā¹) |
रैवताः (raívatāḥ) रैवतासः¹ (raívatāsaḥ¹) |
accusative | रैवतम् (raivatám) | रैवतौ (raivataú) रैवता¹ (raivatā́¹) |
रैवतान् (raivatā́n) |
instrumental | रैवतेन (raivaténa) | रैवताभ्याम् (raivatā́bhyām) | रैवतैः (raivataíḥ) रैवतेभिः¹ (raivatébhiḥ¹) |
dative | रैवताय (raivatā́ya) | रैवताभ्याम् (raivatā́bhyām) | रैवतेभ्यः (raivatébhyaḥ) |
ablative | रैवतात् (raivatā́t) | रैवताभ्याम् (raivatā́bhyām) | रैवतेभ्यः (raivatébhyaḥ) |
genitive | रैवतस्य (raivatásya) | रैवतयोः (raivatáyoḥ) | रैवतानाम् (raivatā́nām) |
locative | रैवते (raivaté) | रैवतयोः (raivatáyoḥ) | रैवतेषु (raivatéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | रैवती (raivatī) | रैवत्यौ (raivatyau) रैवती¹ (raivatī¹) |
रैवत्यः (raivatyaḥ) रैवतीः¹ (raivatīḥ¹) |
vocative | रैवति (raivati) | रैवत्यौ (raivatyau) रैवती¹ (raivatī¹) |
रैवत्यः (raivatyaḥ) रैवतीः¹ (raivatīḥ¹) |
accusative | रैवतीम् (raivatīm) | रैवत्यौ (raivatyau) रैवती¹ (raivatī¹) |
रैवतीः (raivatīḥ) |
instrumental | रैवत्या (raivatyā) | रैवतीभ्याम् (raivatībhyām) | रैवतीभिः (raivatībhiḥ) |
dative | रैवत्यै (raivatyai) | रैवतीभ्याम् (raivatībhyām) | रैवतीभ्यः (raivatībhyaḥ) |
ablative | रैवत्याः (raivatyāḥ) रैवत्यै² (raivatyai²) |
रैवतीभ्याम् (raivatībhyām) | रैवतीभ्यः (raivatībhyaḥ) |
genitive | रैवत्याः (raivatyāḥ) रैवत्यै² (raivatyai²) |
रैवत्योः (raivatyoḥ) | रैवतीनाम् (raivatīnām) |
locative | रैवत्याम् (raivatyām) | रैवत्योः (raivatyoḥ) | रैवतीषु (raivatīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | रैवतम् (raivatám) | रैवते (raivaté) | रैवतानि (raivatā́ni) रैवता¹ (raivatā́¹) |
vocative | रैवत (raívata) | रैवते (raívate) | रैवतानि (raívatāni) रैवता¹ (raívatā¹) |
accusative | रैवतम् (raivatám) | रैवते (raivaté) | रैवतानि (raivatā́ni) रैवता¹ (raivatā́¹) |
instrumental | रैवतेन (raivaténa) | रैवताभ्याम् (raivatā́bhyām) | रैवतैः (raivataíḥ) रैवतेभिः¹ (raivatébhiḥ¹) |
dative | रैवताय (raivatā́ya) | रैवताभ्याम् (raivatā́bhyām) | रैवतेभ्यः (raivatébhyaḥ) |
ablative | रैवतात् (raivatā́t) | रैवताभ्याम् (raivatā́bhyām) | रैवतेभ्यः (raivatébhyaḥ) |
genitive | रैवतस्य (raivatásya) | रैवतयोः (raivatáyoḥ) | रैवतानाम् (raivatā́nām) |
locative | रैवते (raivaté) | रैवतयोः (raivatáyoḥ) | रैवतेषु (raivatéṣu) |
- ¹Vedic