Jump to content

रुक्मिणी

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From रुक्म (rukma, bright, radiant)

Pronunciation

[edit]

Noun

[edit]

रुक्मिणी (rukmiṇī) stemf

  1. Rukmini, first queen of Krishna.

Declension

[edit]
Feminine ī-stem declension of रुक्मिणी
singular dual plural
nominative रुक्मिणी (rukmiṇī) रुक्मिण्यौ (rukmiṇyau) रुक्मिण्यः (rukmiṇyaḥ)
vocative रुक्मिणि (rukmiṇi) रुक्मिण्यौ (rukmiṇyau) रुक्मिण्यः (rukmiṇyaḥ)
accusative रुक्मिणीम् (rukmiṇīm) रुक्मिण्यौ (rukmiṇyau) रुक्मिणीः (rukmiṇīḥ)
instrumental रुक्मिण्या (rukmiṇyā) रुक्मिणीभ्याम् (rukmiṇībhyām) रुक्मिणीभिः (rukmiṇībhiḥ)
dative रुक्मिण्यै (rukmiṇyai) रुक्मिणीभ्याम् (rukmiṇībhyām) रुक्मिणीभ्यः (rukmiṇībhyaḥ)
ablative रुक्मिण्याः (rukmiṇyāḥ) रुक्मिणीभ्याम् (rukmiṇībhyām) रुक्मिणीभ्यः (rukmiṇībhyaḥ)
genitive रुक्मिण्याः (rukmiṇyāḥ) रुक्मिण्योः (rukmiṇyoḥ) रुक्मिणीनाम् (rukmiṇīnām)
locative रुक्मिण्याम् (rukmiṇyām) रुक्मिण्योः (rukmiṇyoḥ) रुक्मिणीषु (rukmiṇīṣu)

Descendants

[edit]
  • Telugu: రుక్మిణి (rukmiṇi)

References

[edit]