राहित्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit राहित्य (rāhitya), vrddhi derivative of रहित (rahita, excluding, without; destitute of) with a -य (-ya) extension.

Pronunciation

[edit]

Noun

[edit]

राहित्य (rāhityam (Urdu spelling راہِتْیَہ)

  1. non-possession, destitution; freedom (from anything)
    Synonyms: अभाव (abhāv), विहीनता (vihīntā)
    Antonym: साहित्य (sāhitya)

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vrddhi derivative of रहित (rahita, excluding, without; destitute of) with a -य (-ya) extension.

Pronunciation

[edit]

Noun

[edit]

राहित्य (rāhitya) stemm

  1. destituteness, non-possession, the being free from or without anything

Declension

[edit]
Masculine a-stem declension of राहित्य (rāhitya)
Singular Dual Plural
Nominative राहित्यः
rāhityaḥ
राहित्यौ / राहित्या¹
rāhityau / rāhityā¹
राहित्याः / राहित्यासः¹
rāhityāḥ / rāhityāsaḥ¹
Vocative राहित्य
rāhitya
राहित्यौ / राहित्या¹
rāhityau / rāhityā¹
राहित्याः / राहित्यासः¹
rāhityāḥ / rāhityāsaḥ¹
Accusative राहित्यम्
rāhityam
राहित्यौ / राहित्या¹
rāhityau / rāhityā¹
राहित्यान्
rāhityān
Instrumental राहित्येन
rāhityena
राहित्याभ्याम्
rāhityābhyām
राहित्यैः / राहित्येभिः¹
rāhityaiḥ / rāhityebhiḥ¹
Dative राहित्याय
rāhityāya
राहित्याभ्याम्
rāhityābhyām
राहित्येभ्यः
rāhityebhyaḥ
Ablative राहित्यात्
rāhityāt
राहित्याभ्याम्
rāhityābhyām
राहित्येभ्यः
rāhityebhyaḥ
Genitive राहित्यस्य
rāhityasya
राहित्ययोः
rāhityayoḥ
राहित्यानाम्
rāhityānām
Locative राहित्ये
rāhitye
राहित्ययोः
rāhityayoḥ
राहित्येषु
rāhityeṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]