Jump to content

रामचन्द्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of राम (rāma, Rāma) +‎ चन्द्र (candra, moon). Referring to Rama's gentle attitude or his beautiful face.

Pronunciation

[edit]

Noun

[edit]

रामचन्द्र (rāmacandra) stemm

  1. (Hinduism) a name for Rāma.

Declension

[edit]
Masculine a-stem declension of रामचन्द्र
singular dual plural
nominative रामचन्द्रः (rāmacandraḥ) रामचन्द्रौ (rāmacandrau)
रामचन्द्रा¹ (rāmacandrā¹)
रामचन्द्राः (rāmacandrāḥ)
रामचन्द्रासः¹ (rāmacandrāsaḥ¹)
vocative रामचन्द्र (rāmacandra) रामचन्द्रौ (rāmacandrau)
रामचन्द्रा¹ (rāmacandrā¹)
रामचन्द्राः (rāmacandrāḥ)
रामचन्द्रासः¹ (rāmacandrāsaḥ¹)
accusative रामचन्द्रम् (rāmacandram) रामचन्द्रौ (rāmacandrau)
रामचन्द्रा¹ (rāmacandrā¹)
रामचन्द्रान् (rāmacandrān)
instrumental रामचन्द्रेण (rāmacandreṇa) रामचन्द्राभ्याम् (rāmacandrābhyām) रामचन्द्रैः (rāmacandraiḥ)
रामचन्द्रेभिः¹ (rāmacandrebhiḥ¹)
dative रामचन्द्राय (rāmacandrāya) रामचन्द्राभ्याम् (rāmacandrābhyām) रामचन्द्रेभ्यः (rāmacandrebhyaḥ)
ablative रामचन्द्रात् (rāmacandrāt) रामचन्द्राभ्याम् (rāmacandrābhyām) रामचन्द्रेभ्यः (rāmacandrebhyaḥ)
genitive रामचन्द्रस्य (rāmacandrasya) रामचन्द्रयोः (rāmacandrayoḥ) रामचन्द्राणाम् (rāmacandrāṇām)
locative रामचन्द्रे (rāmacandre) रामचन्द्रयोः (rāmacandrayoḥ) रामचन्द्रेषु (rāmacandreṣu)
  • ¹Vedic

Descendants

[edit]