रघुनाथ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit रघुनाथ (raghunātha).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɾə.ɡʱʊ.nɑːt̪ʰ/, [ɾɐ.ɡʱʊ.näːt̪ʰ]

Proper noun

[edit]

रघुनाथ (raghunāthm

  1. (Hinduism) an epithet of Rama
    • 2021, “हमारे साथ श्री रघुनाथ [hamāre sāth śrī raghunāth]”:
      हमारे साथ श्री रघुनाथ तो किस बात की चिंता ।
      शरण में रख दिया जब माथ तो किस बात की चिंता ।
      hamāre sāth śrī raghunāth to kis bāt kī cintā .
      śaraṇ mẽ rakh diyā jab māth to kis bāt kī cintā .
      When Lord Rama is with us, what do we have to worry about?
      When we have put our forehead in his refuge, what do we have to worry about?
  2. a male given name, Raghunath, from Sanskrit

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Tatpuruṣa compound of रघु (raghu, the Raghu dynasty) +‎ नाथ (nātha, lord).

Pronunciation

[edit]

Proper noun

[edit]

रघुनाथ (raghunātha) stemm

  1. (Hinduism) an epithet of Rama

Declension

[edit]
Masculine a-stem declension of रघुनाथ (raghunātha)
Singular Dual Plural
Nominative रघुनाथः
raghunāthaḥ
रघुनाथौ / रघुनाथा¹
raghunāthau / raghunāthā¹
रघुनाथाः / रघुनाथासः¹
raghunāthāḥ / raghunāthāsaḥ¹
Vocative रघुनाथ
raghunātha
रघुनाथौ / रघुनाथा¹
raghunāthau / raghunāthā¹
रघुनाथाः / रघुनाथासः¹
raghunāthāḥ / raghunāthāsaḥ¹
Accusative रघुनाथम्
raghunātham
रघुनाथौ / रघुनाथा¹
raghunāthau / raghunāthā¹
रघुनाथान्
raghunāthān
Instrumental रघुनाथेन
raghunāthena
रघुनाथाभ्याम्
raghunāthābhyām
रघुनाथैः / रघुनाथेभिः¹
raghunāthaiḥ / raghunāthebhiḥ¹
Dative रघुनाथाय
raghunāthāya
रघुनाथाभ्याम्
raghunāthābhyām
रघुनाथेभ्यः
raghunāthebhyaḥ
Ablative रघुनाथात्
raghunāthāt
रघुनाथाभ्याम्
raghunāthābhyām
रघुनाथेभ्यः
raghunāthebhyaḥ
Genitive रघुनाथस्य
raghunāthasya
रघुनाथयोः
raghunāthayoḥ
रघुनाथानाम्
raghunāthānām
Locative रघुनाथे
raghunāthe
रघुनाथयोः
raghunāthayoḥ
रघुनाथेषु
raghunātheṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Apabhramsa: रहुणाह (rahuṇāha)

References

[edit]