Jump to content

रघुनाथ

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit रघुनाथ (raghunātha).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɾə.ɡʱʊ.nɑːt̪ʰ/, [ɾɐ.ɡʱʊ.näːt̪ʰ]

Proper noun

[edit]

रघुनाथ (raghunāthm

  1. (Hinduism) an epithet of Rama
    • 2021, “हमारे साथ श्री रघुनाथ [hamāre sāth śrī raghunāth]”:
      हमारे साथ श्री रघुनाथ तो किस बात की चिंता ।
      शरण में रख दिया जब माथ तो किस बात की चिंता ।
      hamāre sāth śrī raghunāth to kis bāt kī cintā .
      śaraṇ mẽ rakh diyā jab māth to kis bāt kī cintā .
      When Lord Rama is with us, what do we have to worry about?
      When we have put our forehead in his refuge, what do we have to worry about?
  2. a male given name, Raghunath, from Sanskrit

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Tatpuruṣa compound of रघु (raghu, the Raghu dynasty) +‎ नाथ (nātha, lord).

Pronunciation

[edit]

Proper noun

[edit]

रघुनाथ (raghunātha) stemm

  1. (Hinduism) an epithet of Rama

Declension

[edit]
Masculine a-stem declension of रघुनाथ
singular dual plural
nominative रघुनाथः (raghunāthaḥ) रघुनाथौ (raghunāthau)
रघुनाथा¹ (raghunāthā¹)
रघुनाथाः (raghunāthāḥ)
रघुनाथासः¹ (raghunāthāsaḥ¹)
vocative रघुनाथ (raghunātha) रघुनाथौ (raghunāthau)
रघुनाथा¹ (raghunāthā¹)
रघुनाथाः (raghunāthāḥ)
रघुनाथासः¹ (raghunāthāsaḥ¹)
accusative रघुनाथम् (raghunātham) रघुनाथौ (raghunāthau)
रघुनाथा¹ (raghunāthā¹)
रघुनाथान् (raghunāthān)
instrumental रघुनाथेन (raghunāthena) रघुनाथाभ्याम् (raghunāthābhyām) रघुनाथैः (raghunāthaiḥ)
रघुनाथेभिः¹ (raghunāthebhiḥ¹)
dative रघुनाथाय (raghunāthāya) रघुनाथाभ्याम् (raghunāthābhyām) रघुनाथेभ्यः (raghunāthebhyaḥ)
ablative रघुनाथात् (raghunāthāt) रघुनाथाभ्याम् (raghunāthābhyām) रघुनाथेभ्यः (raghunāthebhyaḥ)
genitive रघुनाथस्य (raghunāthasya) रघुनाथयोः (raghunāthayoḥ) रघुनाथानाम् (raghunāthānām)
locative रघुनाथे (raghunāthe) रघुनाथयोः (raghunāthayoḥ) रघुनाथेषु (raghunātheṣu)
  • ¹Vedic

Descendants

[edit]
  • Apabhramsa: रहुणाह (rahuṇāha)

References

[edit]