Jump to content

मृत्युञ्जय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Adjective

[edit]

मृत्युञ्जय (mṛtyuñjayá)

  1. Pronunciation spelling of मृत्युंजय (mṛtyuṃjayá).

Declension

[edit]
Masculine a-stem declension of मृत्युञ्जय
singular dual plural
nominative मृत्युञ्जयः (mṛtyuñjayáḥ) मृत्युञ्जयौ (mṛtyuñjayaú)
मृत्युञ्जया¹ (mṛtyuñjayā́¹)
मृत्युञ्जयाः (mṛtyuñjayā́ḥ)
मृत्युञ्जयासः¹ (mṛtyuñjayā́saḥ¹)
vocative मृत्युञ्जय (mṛ́tyuñjaya) मृत्युञ्जयौ (mṛ́tyuñjayau)
मृत्युञ्जया¹ (mṛ́tyuñjayā¹)
मृत्युञ्जयाः (mṛ́tyuñjayāḥ)
मृत्युञ्जयासः¹ (mṛ́tyuñjayāsaḥ¹)
accusative मृत्युञ्जयम् (mṛtyuñjayám) मृत्युञ्जयौ (mṛtyuñjayaú)
मृत्युञ्जया¹ (mṛtyuñjayā́¹)
मृत्युञ्जयान् (mṛtyuñjayā́n)
instrumental मृत्युञ्जयेन (mṛtyuñjayéna) मृत्युञ्जयाभ्याम् (mṛtyuñjayā́bhyām) मृत्युञ्जयैः (mṛtyuñjayaíḥ)
मृत्युञ्जयेभिः¹ (mṛtyuñjayébhiḥ¹)
dative मृत्युञ्जयाय (mṛtyuñjayā́ya) मृत्युञ्जयाभ्याम् (mṛtyuñjayā́bhyām) मृत्युञ्जयेभ्यः (mṛtyuñjayébhyaḥ)
ablative मृत्युञ्जयात् (mṛtyuñjayā́t) मृत्युञ्जयाभ्याम् (mṛtyuñjayā́bhyām) मृत्युञ्जयेभ्यः (mṛtyuñjayébhyaḥ)
genitive मृत्युञ्जयस्य (mṛtyuñjayásya) मृत्युञ्जययोः (mṛtyuñjayáyoḥ) मृत्युञ्जयानाम् (mṛtyuñjayā́nām)
locative मृत्युञ्जये (mṛtyuñjayé) मृत्युञ्जययोः (mṛtyuñjayáyoḥ) मृत्युञ्जयेषु (mṛtyuñjayéṣu)
  • ¹Vedic
Feminine ā-stem declension of मृत्युञ्जया
singular dual plural
nominative मृत्युञ्जया (mṛtyuñjayā́) मृत्युञ्जये (mṛtyuñjayé) मृत्युञ्जयाः (mṛtyuñjayā́ḥ)
vocative मृत्युञ्जये (mṛ́tyuñjaye) मृत्युञ्जये (mṛ́tyuñjaye) मृत्युञ्जयाः (mṛ́tyuñjayāḥ)
accusative मृत्युञ्जयाम् (mṛtyuñjayā́m) मृत्युञ्जये (mṛtyuñjayé) मृत्युञ्जयाः (mṛtyuñjayā́ḥ)
instrumental मृत्युञ्जयया (mṛtyuñjayáyā)
मृत्युञ्जया¹ (mṛtyuñjayā́¹)
मृत्युञ्जयाभ्याम् (mṛtyuñjayā́bhyām) मृत्युञ्जयाभिः (mṛtyuñjayā́bhiḥ)
dative मृत्युञ्जयायै (mṛtyuñjayā́yai) मृत्युञ्जयाभ्याम् (mṛtyuñjayā́bhyām) मृत्युञ्जयाभ्यः (mṛtyuñjayā́bhyaḥ)
ablative मृत्युञ्जयायाः (mṛtyuñjayā́yāḥ)
मृत्युञ्जयायै² (mṛtyuñjayā́yai²)
मृत्युञ्जयाभ्याम् (mṛtyuñjayā́bhyām) मृत्युञ्जयाभ्यः (mṛtyuñjayā́bhyaḥ)
genitive मृत्युञ्जयायाः (mṛtyuñjayā́yāḥ)
मृत्युञ्जयायै² (mṛtyuñjayā́yai²)
मृत्युञ्जययोः (mṛtyuñjayáyoḥ) मृत्युञ्जयानाम् (mṛtyuñjayā́nām)
locative मृत्युञ्जयायाम् (mṛtyuñjayā́yām) मृत्युञ्जययोः (mṛtyuñjayáyoḥ) मृत्युञ्जयासु (mṛtyuñjayā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मृत्युञ्जय
singular dual plural
nominative मृत्युञ्जयम् (mṛtyuñjayám) मृत्युञ्जये (mṛtyuñjayé) मृत्युञ्जयानि (mṛtyuñjayā́ni)
मृत्युञ्जया¹ (mṛtyuñjayā́¹)
vocative मृत्युञ्जय (mṛ́tyuñjaya) मृत्युञ्जये (mṛ́tyuñjaye) मृत्युञ्जयानि (mṛ́tyuñjayāni)
मृत्युञ्जया¹ (mṛ́tyuñjayā¹)
accusative मृत्युञ्जयम् (mṛtyuñjayám) मृत्युञ्जये (mṛtyuñjayé) मृत्युञ्जयानि (mṛtyuñjayā́ni)
मृत्युञ्जया¹ (mṛtyuñjayā́¹)
instrumental मृत्युञ्जयेन (mṛtyuñjayéna) मृत्युञ्जयाभ्याम् (mṛtyuñjayā́bhyām) मृत्युञ्जयैः (mṛtyuñjayaíḥ)
मृत्युञ्जयेभिः¹ (mṛtyuñjayébhiḥ¹)
dative मृत्युञ्जयाय (mṛtyuñjayā́ya) मृत्युञ्जयाभ्याम् (mṛtyuñjayā́bhyām) मृत्युञ्जयेभ्यः (mṛtyuñjayébhyaḥ)
ablative मृत्युञ्जयात् (mṛtyuñjayā́t) मृत्युञ्जयाभ्याम् (mṛtyuñjayā́bhyām) मृत्युञ्जयेभ्यः (mṛtyuñjayébhyaḥ)
genitive मृत्युञ्जयस्य (mṛtyuñjayásya) मृत्युञ्जययोः (mṛtyuñjayáyoḥ) मृत्युञ्जयानाम् (mṛtyuñjayā́nām)
locative मृत्युञ्जये (mṛtyuñjayé) मृत्युञ्जययोः (mṛtyuñjayáyoḥ) मृत्युञ्जयेषु (mṛtyuñjayéṣu)
  • ¹Vedic

Proper noun

[edit]

मृत्युञ्जय (mṛtyuñjayam

  1. Pronunciation spelling of मृत्युंजय (mṛtyuṃjaya, Shiva).

Declension

[edit]
Masculine a-stem declension of मृत्युञ्जय
singular
nominative मृत्युञ्जयः (mṛtyuñjayaḥ)
vocative मृत्युञ्जय (mṛtyuñjaya)
accusative मृत्युञ्जयम् (mṛtyuñjayam)
instrumental मृत्युञ्जयेन (mṛtyuñjayena)
dative मृत्युञ्जयाय (mṛtyuñjayāya)
ablative मृत्युञ्जयात् (mṛtyuñjayāt)
genitive मृत्युञ्जयस्य (mṛtyuñjayasya)
locative मृत्युञ्जये (mṛtyuñjaye)