Jump to content

मृणालिनी

From Wiktionary, the free dictionary

Sanskrit

[edit]
Group of lotuses (Nelumbo nucifera)

Alternative forms

[edit]

Etymology

[edit]

From मृणालिन् (mṛṇālin, a lotus), from मृणाल (mṛṇāla, the film or fibres attached to the stalk of a lotus), from मृण् (mṛṇ, to kill, hurt, injure, crush, smash, slay), from the root मृ (mṛ, to die, decease, hurt, kill). Ultimately Inherited from Proto-Indo-European *mer- (to die).

Pronunciation

[edit]

Noun

[edit]

मृणालिनी (mṛṇālinī) stemf

  1. a lotus plant
  2. an assemblage of lotuses
  3. place abounding with lotuses

Declension

[edit]
Feminine ī-stem declension of मृणालिनी
singular dual plural
nominative मृणालिनी (mṛṇālinī) मृणालिन्यौ (mṛṇālinyau)
मृणालिनी¹ (mṛṇālinī¹)
मृणालिन्यः (mṛṇālinyaḥ)
मृणालिनीः¹ (mṛṇālinīḥ¹)
vocative मृणालिनि (mṛṇālini) मृणालिन्यौ (mṛṇālinyau)
मृणालिनी¹ (mṛṇālinī¹)
मृणालिन्यः (mṛṇālinyaḥ)
मृणालिनीः¹ (mṛṇālinīḥ¹)
accusative मृणालिनीम् (mṛṇālinīm) मृणालिन्यौ (mṛṇālinyau)
मृणालिनी¹ (mṛṇālinī¹)
मृणालिनीः (mṛṇālinīḥ)
instrumental मृणालिन्या (mṛṇālinyā) मृणालिनीभ्याम् (mṛṇālinībhyām) मृणालिनीभिः (mṛṇālinībhiḥ)
dative मृणालिन्यै (mṛṇālinyai) मृणालिनीभ्याम् (mṛṇālinībhyām) मृणालिनीभ्यः (mṛṇālinībhyaḥ)
ablative मृणालिन्याः (mṛṇālinyāḥ)
मृणालिन्यै² (mṛṇālinyai²)
मृणालिनीभ्याम् (mṛṇālinībhyām) मृणालिनीभ्यः (mṛṇālinībhyaḥ)
genitive मृणालिन्याः (mṛṇālinyāḥ)
मृणालिन्यै² (mṛṇālinyai²)
मृणालिन्योः (mṛṇālinyoḥ) मृणालिनीनाम् (mṛṇālinīnām)
locative मृणालिन्याम् (mṛṇālinyām) मृणालिन्योः (mṛṇālinyoḥ) मृणालिनीषु (mṛṇālinīṣu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]