Jump to content

मूर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-European *muHrós (dull, stupid). Cognate with Ancient Greek μωρός (mōrós, foolish, dull) whence English moron, sophomore and oxymoron.

Pronunciation

[edit]

Adjective

[edit]

मूर (mūrá) stem

  1. foolish, stupid, dumb, dull

Declension

[edit]
Masculine a-stem declension of मूर
singular dual plural
nominative मूरः (mūráḥ) मूरौ (mūraú)
मूरा¹ (mūrā́¹)
मूराः (mūrā́ḥ)
मूरासः¹ (mūrā́saḥ¹)
vocative मूर (mū́ra) मूरौ (mū́rau)
मूरा¹ (mū́rā¹)
मूराः (mū́rāḥ)
मूरासः¹ (mū́rāsaḥ¹)
accusative मूरम् (mūrám) मूरौ (mūraú)
मूरा¹ (mūrā́¹)
मूरान् (mūrā́n)
instrumental मूरेण (mūréṇa) मूराभ्याम् (mūrā́bhyām) मूरैः (mūraíḥ)
मूरेभिः¹ (mūrébhiḥ¹)
dative मूराय (mūrā́ya) मूराभ्याम् (mūrā́bhyām) मूरेभ्यः (mūrébhyaḥ)
ablative मूरात् (mūrā́t) मूराभ्याम् (mūrā́bhyām) मूरेभ्यः (mūrébhyaḥ)
genitive मूरस्य (mūrásya) मूरयोः (mūráyoḥ) मूराणाम् (mūrā́ṇām)
locative मूरे (mūré) मूरयोः (mūráyoḥ) मूरेषु (mūréṣu)
  • ¹Vedic
Feminine ā-stem declension of मूरा
singular dual plural
nominative मूरा (mūrā́) मूरे (mūré) मूराः (mūrā́ḥ)
vocative मूरे (mū́re) मूरे (mū́re) मूराः (mū́rāḥ)
accusative मूराम् (mūrā́m) मूरे (mūré) मूराः (mūrā́ḥ)
instrumental मूरया (mūráyā)
मूरा¹ (mūrā́¹)
मूराभ्याम् (mūrā́bhyām) मूराभिः (mūrā́bhiḥ)
dative मूरायै (mūrā́yai) मूराभ्याम् (mūrā́bhyām) मूराभ्यः (mūrā́bhyaḥ)
ablative मूरायाः (mūrā́yāḥ)
मूरायै² (mūrā́yai²)
मूराभ्याम् (mūrā́bhyām) मूराभ्यः (mūrā́bhyaḥ)
genitive मूरायाः (mūrā́yāḥ)
मूरायै² (mūrā́yai²)
मूरयोः (mūráyoḥ) मूराणाम् (mūrā́ṇām)
locative मूरायाम् (mūrā́yām) मूरयोः (mūráyoḥ) मूरासु (mūrā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूर
singular dual plural
nominative मूरम् (mūrám) मूरे (mūré) मूराणि (mūrā́ṇi)
मूरा¹ (mūrā́¹)
vocative मूर (mū́ra) मूरे (mū́re) मूराणि (mū́rāṇi)
मूरा¹ (mū́rā¹)
accusative मूरम् (mūrám) मूरे (mūré) मूराणि (mūrā́ṇi)
मूरा¹ (mūrā́¹)
instrumental मूरेण (mūréṇa) मूराभ्याम् (mūrā́bhyām) मूरैः (mūraíḥ)
मूरेभिः¹ (mūrébhiḥ¹)
dative मूराय (mūrā́ya) मूराभ्याम् (mūrā́bhyām) मूरेभ्यः (mūrébhyaḥ)
ablative मूरात् (mūrā́t) मूराभ्याम् (mūrā́bhyām) मूरेभ्यः (mūrébhyaḥ)
genitive मूरस्य (mūrásya) मूरयोः (mūráyoḥ) मूराणाम् (mūrā́ṇām)
locative मूरे (mūré) मूरयोः (mūráyoḥ) मूरेषु (mūréṣu)
  • ¹Vedic