मानुष्य
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- মানুষ্য (Assamese script)
- ᬫᬵᬦᬸᬱ᭄ᬬ (Balinese script)
- মানুষ্য (Bengali script)
- 𑰦𑰯𑰡𑰲𑰬𑰿𑰧 (Bhaiksuki script)
- 𑀫𑀸𑀦𑀼𑀱𑁆𑀬 (Brahmi script)
- မာနုၑျ (Burmese script)
- માનુષ્ય (Gujarati script)
- ਮਾਨੁਸ਼੍ਯ (Gurmukhi script)
- 𑌮𑌾𑌨𑍁𑌷𑍍𑌯 (Grantha script)
- ꦩꦴꦤꦸꦰꦾ (Javanese script)
- 𑂧𑂰𑂢𑂳𑂭𑂹𑂨 (Kaithi script)
- ಮಾನುಷ್ಯ (Kannada script)
- មានុឞ្យ (Khmer script)
- ມານຸຩ຺ຍ (Lao script)
- മാനുഷ്യ (Malayalam script)
- ᠮᠠ᠊ᠠᠨᡠᢢᠶᠠ (Manchu script)
- 𑘦𑘰𑘡𑘳𑘬𑘿𑘧 (Modi script)
- ᠮᠠᢗᠨᠤᢔᠶᠠ (Mongolian script)
- 𑧆𑧑𑧁𑧔𑧌𑧠𑧇 (Nandinagari script)
- 𑐩𑐵𑐣𑐸𑐲𑑂𑐫 (Newa script)
- ମାନୁଷ୍ଯ (Odia script)
- ꢪꢵꢥꢸꢰ꣄ꢫ (Saurashtra script)
- 𑆩𑆳𑆤𑆶𑆰𑇀𑆪 (Sharada script)
- 𑖦𑖯𑖡𑖲𑖬𑖿𑖧 (Siddham script)
- මානුෂ්ය (Sinhalese script)
- 𑩴𑩛𑩯𑩒𑪀 𑪙𑩻 (Soyombo script)
- 𑚢𑚭𑚝𑚰𑚶𑚣 (Takri script)
- மாநுஷ்ய (Tamil script)
- మానుష్య (Telugu script)
- มานุษฺย (Thai script)
- མཱ་ནུ་ཥྱ (Tibetan script)
- 𑒧𑒰𑒢𑒳𑒭𑓂𑒨 (Tirhuta script)
- 𑨢𑨊𑨝𑨃𑨯𑩇𑨪 (Zanabazar Square script)
Etymology
[edit]Vṛddhi derivative of मनुष्य (manuṣya)
Pronunciation
[edit]Noun
[edit]मानुष्य • (mānuṣya) stem, n
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | मानुष्यम् (mānuṣyam) | मानुष्ये (mānuṣye) | मानुष्याणि (mānuṣyāṇi) मानुष्या¹ (mānuṣyā¹) |
vocative | मानुष्य (mānuṣya) | मानुष्ये (mānuṣye) | मानुष्याणि (mānuṣyāṇi) मानुष्या¹ (mānuṣyā¹) |
accusative | मानुष्यम् (mānuṣyam) | मानुष्ये (mānuṣye) | मानुष्याणि (mānuṣyāṇi) मानुष्या¹ (mānuṣyā¹) |
instrumental | मानुष्येण (mānuṣyeṇa) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्यैः (mānuṣyaiḥ) मानुष्येभिः¹ (mānuṣyebhiḥ¹) |
dative | मानुष्याय (mānuṣyāya) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्येभ्यः (mānuṣyebhyaḥ) |
ablative | मानुष्यात् (mānuṣyāt) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्येभ्यः (mānuṣyebhyaḥ) |
genitive | मानुष्यस्य (mānuṣyasya) | मानुष्ययोः (mānuṣyayoḥ) | मानुष्याणाम् (mānuṣyāṇām) |
locative | मानुष्ये (mānuṣye) | मानुष्ययोः (mānuṣyayoḥ) | मानुष्येषु (mānuṣyeṣu) |
- ¹Vedic
Adjective
[edit]मानुष्य • (mānuṣya) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | मानुष्यः (mānuṣyaḥ) | मानुष्यौ (mānuṣyau) मानुष्या¹ (mānuṣyā¹) |
मानुष्याः (mānuṣyāḥ) मानुष्यासः¹ (mānuṣyāsaḥ¹) |
vocative | मानुष्य (mānuṣya) | मानुष्यौ (mānuṣyau) मानुष्या¹ (mānuṣyā¹) |
मानुष्याः (mānuṣyāḥ) मानुष्यासः¹ (mānuṣyāsaḥ¹) |
accusative | मानुष्यम् (mānuṣyam) | मानुष्यौ (mānuṣyau) मानुष्या¹ (mānuṣyā¹) |
मानुष्यान् (mānuṣyān) |
instrumental | मानुष्येण (mānuṣyeṇa) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्यैः (mānuṣyaiḥ) मानुष्येभिः¹ (mānuṣyebhiḥ¹) |
dative | मानुष्याय (mānuṣyāya) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्येभ्यः (mānuṣyebhyaḥ) |
ablative | मानुष्यात् (mānuṣyāt) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्येभ्यः (mānuṣyebhyaḥ) |
genitive | मानुष्यस्य (mānuṣyasya) | मानुष्ययोः (mānuṣyayoḥ) | मानुष्याणाम् (mānuṣyāṇām) |
locative | मानुष्ये (mānuṣye) | मानुष्ययोः (mānuṣyayoḥ) | मानुष्येषु (mānuṣyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | मानुष्या (mānuṣyā) | मानुष्ये (mānuṣye) | मानुष्याः (mānuṣyāḥ) |
vocative | मानुष्ये (mānuṣye) | मानुष्ये (mānuṣye) | मानुष्याः (mānuṣyāḥ) |
accusative | मानुष्याम् (mānuṣyām) | मानुष्ये (mānuṣye) | मानुष्याः (mānuṣyāḥ) |
instrumental | मानुष्यया (mānuṣyayā) मानुष्या¹ (mānuṣyā¹) |
मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्याभिः (mānuṣyābhiḥ) |
dative | मानुष्यायै (mānuṣyāyai) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्याभ्यः (mānuṣyābhyaḥ) |
ablative | मानुष्यायाः (mānuṣyāyāḥ) मानुष्यायै² (mānuṣyāyai²) |
मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्याभ्यः (mānuṣyābhyaḥ) |
genitive | मानुष्यायाः (mānuṣyāyāḥ) मानुष्यायै² (mānuṣyāyai²) |
मानुष्ययोः (mānuṣyayoḥ) | मानुष्याणाम् (mānuṣyāṇām) |
locative | मानुष्यायाम् (mānuṣyāyām) | मानुष्ययोः (mānuṣyayoḥ) | मानुष्यासु (mānuṣyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | मानुष्यम् (mānuṣyam) | मानुष्ये (mānuṣye) | मानुष्याणि (mānuṣyāṇi) मानुष्या¹ (mānuṣyā¹) |
vocative | मानुष्य (mānuṣya) | मानुष्ये (mānuṣye) | मानुष्याणि (mānuṣyāṇi) मानुष्या¹ (mānuṣyā¹) |
accusative | मानुष्यम् (mānuṣyam) | मानुष्ये (mānuṣye) | मानुष्याणि (mānuṣyāṇi) मानुष्या¹ (mānuṣyā¹) |
instrumental | मानुष्येण (mānuṣyeṇa) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्यैः (mānuṣyaiḥ) मानुष्येभिः¹ (mānuṣyebhiḥ¹) |
dative | मानुष्याय (mānuṣyāya) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्येभ्यः (mānuṣyebhyaḥ) |
ablative | मानुष्यात् (mānuṣyāt) | मानुष्याभ्याम् (mānuṣyābhyām) | मानुष्येभ्यः (mānuṣyebhyaḥ) |
genitive | मानुष्यस्य (mānuṣyasya) | मानुष्ययोः (mānuṣyayoḥ) | मानुष्याणाम् (mānuṣyāṇām) |
locative | मानुष्ये (mānuṣye) | मानुष्ययोः (mānuṣyayoḥ) | मानुष्येषु (mānuṣyeṣu) |
- ¹Vedic
References
[edit]- Apte, Vaman Shivram (1890) “मानुष्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Monier Williams (1899) “मानुष्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 810, column 2.