मातृक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit मातृक (mātṛka).

Pronunciation

[edit]

Adjective

[edit]

मातृक (mātŕk) (indeclinable)

  1. maternal
    मातृक संपत्तिmātŕk sampattimaternal property

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मातृ (mātṛ, mother) +‎ -क (-ka, relational suffix).

Pronunciation

[edit]

Adjective

[edit]

मातृक (mātṛka) stem

  1. maternal; inherited from, belonging or related to mother

Declension

[edit]
Masculine a-stem declension of मातृक (mātṛka)
Singular Dual Plural
Nominative मातृकः
mātṛkaḥ
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकाः / मातृकासः¹
mātṛkāḥ / mātṛkāsaḥ¹
Vocative मातृक
mātṛka
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकाः / मातृकासः¹
mātṛkāḥ / mātṛkāsaḥ¹
Accusative मातृकम्
mātṛkam
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकान्
mātṛkān
Instrumental मातृकेण
mātṛkeṇa
मातृकाभ्याम्
mātṛkābhyām
मातृकैः / मातृकेभिः¹
mātṛkaiḥ / mātṛkebhiḥ¹
Dative मातृकाय
mātṛkāya
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Ablative मातृकात्
mātṛkāt
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Genitive मातृकस्य
mātṛkasya
मातृकयोः
mātṛkayoḥ
मातृकाणाम्
mātṛkāṇām
Locative मातृके
mātṛke
मातृकयोः
mātṛkayoḥ
मातृकेषु
mātṛkeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मातृकी (mātṛkī)
Singular Dual Plural
Nominative मातृकी
mātṛkī
मातृक्यौ / मातृकी¹
mātṛkyau / mātṛkī¹
मातृक्यः / मातृकीः¹
mātṛkyaḥ / mātṛkīḥ¹
Vocative मातृकि
mātṛki
मातृक्यौ / मातृकी¹
mātṛkyau / mātṛkī¹
मातृक्यः / मातृकीः¹
mātṛkyaḥ / mātṛkīḥ¹
Accusative मातृकीम्
mātṛkīm
मातृक्यौ / मातृकी¹
mātṛkyau / mātṛkī¹
मातृकीः
mātṛkīḥ
Instrumental मातृक्या
mātṛkyā
मातृकीभ्याम्
mātṛkībhyām
मातृकीभिः
mātṛkībhiḥ
Dative मातृक्यै
mātṛkyai
मातृकीभ्याम्
mātṛkībhyām
मातृकीभ्यः
mātṛkībhyaḥ
Ablative मातृक्याः / मातृक्यै²
mātṛkyāḥ / mātṛkyai²
मातृकीभ्याम्
mātṛkībhyām
मातृकीभ्यः
mātṛkībhyaḥ
Genitive मातृक्याः / मातृक्यै²
mātṛkyāḥ / mātṛkyai²
मातृक्योः
mātṛkyoḥ
मातृकीणाम्
mātṛkīṇām
Locative मातृक्याम्
mātṛkyām
मातृक्योः
mātṛkyoḥ
मातृकीषु
mātṛkīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मातृक (mātṛka)
Singular Dual Plural
Nominative मातृकम्
mātṛkam
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Vocative मातृक
mātṛka
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Accusative मातृकम्
mātṛkam
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Instrumental मातृकेण
mātṛkeṇa
मातृकाभ्याम्
mātṛkābhyām
मातृकैः / मातृकेभिः¹
mātṛkaiḥ / mātṛkebhiḥ¹
Dative मातृकाय
mātṛkāya
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Ablative मातृकात्
mātṛkāt
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Genitive मातृकस्य
mātṛkasya
मातृकयोः
mātṛkayoḥ
मातृकाणाम्
mātṛkāṇām
Locative मातृके
mātṛke
मातृकयोः
mātṛkayoḥ
मातृकेषु
mātṛkeṣu
Notes
  • ¹Vedic

Noun

[edit]

मातृक (mātṛka) stemm

  1. mother's brother; maternal uncle
    Synonym: मातुल (mātula)

Declension

[edit]
Masculine a-stem declension of मातृक (mātṛka)
Singular Dual Plural
Nominative मातृकः
mātṛkaḥ
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकाः / मातृकासः¹
mātṛkāḥ / mātṛkāsaḥ¹
Vocative मातृक
mātṛka
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकाः / मातृकासः¹
mātṛkāḥ / mātṛkāsaḥ¹
Accusative मातृकम्
mātṛkam
मातृकौ / मातृका¹
mātṛkau / mātṛkā¹
मातृकान्
mātṛkān
Instrumental मातृकेण
mātṛkeṇa
मातृकाभ्याम्
mātṛkābhyām
मातृकैः / मातृकेभिः¹
mātṛkaiḥ / mātṛkebhiḥ¹
Dative मातृकाय
mātṛkāya
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Ablative मातृकात्
mātṛkāt
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Genitive मातृकस्य
mātṛkasya
मातृकयोः
mātṛkayoḥ
मातृकाणाम्
mātṛkāṇām
Locative मातृके
mātṛke
मातृकयोः
mātṛkayoḥ
मातृकेषु
mātṛkeṣu
Notes
  • ¹Vedic

Noun

[edit]

मातृक (mātṛka) stemn

  1. nature, quality of a mother
    Synonyms: मातृता (mātṛtā), मातृत्व (mātṛtva)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.16.34:
      न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति ।
      ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥
      na pitryamanuvartante mātṛkaṃ dvipadā iti.
      khyāto lokapravādoʼyaṃ bharatenānyathā kṛtaḥ.
      It is a known saying that humans follow not the nature of the father, but the nature of the mother, but Bharata did otherwise.

Declension

[edit]
Neuter a-stem declension of मातृक (mātṛka)
Singular Dual Plural
Nominative मातृकम्
mātṛkam
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Vocative मातृक
mātṛka
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Accusative मातृकम्
mātṛkam
मातृके
mātṛke
मातृकाणि / मातृका¹
mātṛkāṇi / mātṛkā¹
Instrumental मातृकेण
mātṛkeṇa
मातृकाभ्याम्
mātṛkābhyām
मातृकैः / मातृकेभिः¹
mātṛkaiḥ / mātṛkebhiḥ¹
Dative मातृकाय
mātṛkāya
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Ablative मातृकात्
mātṛkāt
मातृकाभ्याम्
mātṛkābhyām
मातृकेभ्यः
mātṛkebhyaḥ
Genitive मातृकस्य
mātṛkasya
मातृकयोः
mātṛkayoḥ
मातृकाणाम्
mātṛkāṇām
Locative मातृके
mātṛke
मातृकयोः
mātṛkayoḥ
मातृकेषु
mātṛkeṣu
Notes
  • ¹Vedic

References

[edit]