Jump to content

महावीर

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit महावीर (mahāvīra), from महा (mahā) +‎ वीर (vīra).

Pronunciation

[edit]
  • (Delhi) IPA(key): /mə.ɦɑː.ʋiːɾ/, [mɐ.ɦäː.ʋiːɾ]
  • Rhymes: -iːɾ

Adjective

[edit]

महावीर (mahāvīr) (indeclinable)

  1. (literally) very brave, courageous

Proper noun

[edit]

महावीर (mahāvīrm

  1. Mahavir, 24th Tirthankara of Jainism in the current avsarpini time cycle
  2. an epithet of Hanuman
    Synonym: हनुमान (hanumān)
  3. an epithet of Gautama Buddha
    Synonyms: बुद्ध (buddh), गौतम बुद्ध (gautam buddh)

Declension

[edit]

Noun

[edit]

महावीर (mahāvīrm

  1. lion
  2. white horse

Declension

[edit]

Prakrit

[edit]

Proper noun

[edit]

महावीर (mahāvīram

  1. Devanagari script form of 𑀫𑀳𑀸𑀯𑀻𑀭 (Mahavira)

Declension

[edit]
Maharastri declension of महावीर (masculine)
singular plural
Nominative महावीरो (mahāvīro) महावीरा (mahāvīrā)
Accusative महावीरं (mahāvīraṃ) महावीरे (mahāvīre) or महावीरा (mahāvīrā)
Instrumental महावीरेण (mahāvīreṇa) or महावीरेणं (mahāvīreṇaṃ) महावीरेहि (mahāvīrehi) or महावीरेहिं (mahāvīrehiṃ)
Dative महावीराअ (mahāvīrāa)
Ablative महावीराओ (mahāvīrāo) or महावीराउ (mahāvīrāu) or महावीरा (mahāvīrā) or महावीराहि (mahāvīrāhi) or महावीराहिंतो (mahāvīrāhiṃto)
Genitive महावीरस्स (mahāvīrassa) महावीराण (mahāvīrāṇa) or महावीराणं (mahāvīrāṇaṃ)
Locative महावीरम्मि (mahāvīrammi) or महावीरे (mahāvīre) महावीरेसु (mahāvīresu) or महावीरेसुं (mahāvīresuṃ)
Vocative महावीर (mahāvīra) or महावीरा (mahāvīrā) महावीरा (mahāvīrā)

Sanskrit

[edit]
Sanskrit Wikipedia has an article on:
Wikipedia sa

Alternative forms

[edit]

Etymology

[edit]

Compound of महा (mahā́, great) +‎ वीर (vīrá, hero).

Pronunciation

[edit]

Proper noun

[edit]

महावीर (mahāvīrá) stemm

  1. Mahavira, 24th Tirthankara of Jainism in the current avasarpiṇī time cycle.
  2. an epithet of Hanuman
    Synonym: हनुमत् (hanumat)
  3. an epithet of Gautam Buddha
    Synonym: बुद्ध (buddha)

Declension

[edit]
Masculine a-stem declension of महावीर
singular dual plural
nominative महावीरः (mahāvīráḥ) महावीरौ (mahāvīraú)
महावीरा¹ (mahāvīrā́¹)
महावीराः (mahāvīrā́ḥ)
महावीरासः¹ (mahāvīrā́saḥ¹)
vocative महावीर (máhāvīra) महावीरौ (máhāvīrau)
महावीरा¹ (máhāvīrā¹)
महावीराः (máhāvīrāḥ)
महावीरासः¹ (máhāvīrāsaḥ¹)
accusative महावीरम् (mahāvīrám) महावीरौ (mahāvīraú)
महावीरा¹ (mahāvīrā́¹)
महावीरान् (mahāvīrā́n)
instrumental महावीरेण (mahāvīréṇa) महावीराभ्याम् (mahāvīrā́bhyām) महावीरैः (mahāvīraíḥ)
महावीरेभिः¹ (mahāvīrébhiḥ¹)
dative महावीराय (mahāvīrā́ya) महावीराभ्याम् (mahāvīrā́bhyām) महावीरेभ्यः (mahāvīrébhyaḥ)
ablative महावीरात् (mahāvīrā́t) महावीराभ्याम् (mahāvīrā́bhyām) महावीरेभ्यः (mahāvīrébhyaḥ)
genitive महावीरस्य (mahāvīrásya) महावीरयोः (mahāvīráyoḥ) महावीराणाम् (mahāvīrā́ṇām)
locative महावीरे (mahāvīré) महावीरयोः (mahāvīráyoḥ) महावीरेषु (mahāvīréṣu)
  • ¹Vedic

Adjective

[edit]

महावीर (mahāvīra) stem

  1. very brave, courageous
  2. great

Declension

[edit]
Masculine a-stem declension of महावीर
singular dual plural
nominative महावीरः (mahāvīráḥ) महावीरौ (mahāvīraú)
महावीरा¹ (mahāvīrā́¹)
महावीराः (mahāvīrā́ḥ)
महावीरासः¹ (mahāvīrā́saḥ¹)
vocative महावीर (máhāvīra) महावीरौ (máhāvīrau)
महावीरा¹ (máhāvīrā¹)
महावीराः (máhāvīrāḥ)
महावीरासः¹ (máhāvīrāsaḥ¹)
accusative महावीरम् (mahāvīrám) महावीरौ (mahāvīraú)
महावीरा¹ (mahāvīrā́¹)
महावीरान् (mahāvīrā́n)
instrumental महावीरेण (mahāvīréṇa) महावीराभ्याम् (mahāvīrā́bhyām) महावीरैः (mahāvīraíḥ)
महावीरेभिः¹ (mahāvīrébhiḥ¹)
dative महावीराय (mahāvīrā́ya) महावीराभ्याम् (mahāvīrā́bhyām) महावीरेभ्यः (mahāvīrébhyaḥ)
ablative महावीरात् (mahāvīrā́t) महावीराभ्याम् (mahāvīrā́bhyām) महावीरेभ्यः (mahāvīrébhyaḥ)
genitive महावीरस्य (mahāvīrásya) महावीरयोः (mahāvīráyoḥ) महावीराणाम् (mahāvīrā́ṇām)
locative महावीरे (mahāvīré) महावीरयोः (mahāvīráyoḥ) महावीरेषु (mahāvīréṣu)
  • ¹Vedic
Feminine ā-stem declension of महावीरा
singular dual plural
nominative महावीरा (mahāvīrā́) महावीरे (mahāvīré) महावीराः (mahāvīrā́ḥ)
vocative महावीरे (máhāvīre) महावीरे (máhāvīre) महावीराः (máhāvīrāḥ)
accusative महावीराम् (mahāvīrā́m) महावीरे (mahāvīré) महावीराः (mahāvīrā́ḥ)
instrumental महावीरया (mahāvīráyā)
महावीरा¹ (mahāvīrā́¹)
महावीराभ्याम् (mahāvīrā́bhyām) महावीराभिः (mahāvīrā́bhiḥ)
dative महावीरायै (mahāvīrā́yai) महावीराभ्याम् (mahāvīrā́bhyām) महावीराभ्यः (mahāvīrā́bhyaḥ)
ablative महावीरायाः (mahāvīrā́yāḥ)
महावीरायै² (mahāvīrā́yai²)
महावीराभ्याम् (mahāvīrā́bhyām) महावीराभ्यः (mahāvīrā́bhyaḥ)
genitive महावीरायाः (mahāvīrā́yāḥ)
महावीरायै² (mahāvīrā́yai²)
महावीरयोः (mahāvīráyoḥ) महावीराणाम् (mahāvīrā́ṇām)
locative महावीरायाम् (mahāvīrā́yām) महावीरयोः (mahāvīráyoḥ) महावीरासु (mahāvīrā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of महावीर
singular dual plural
nominative महावीरम् (mahāvīrám) महावीरे (mahāvīré) महावीराणि (mahāvīrā́ṇi)
महावीरा¹ (mahāvīrā́¹)
vocative महावीर (máhāvīra) महावीरे (máhāvīre) महावीराणि (máhāvīrāṇi)
महावीरा¹ (máhāvīrā¹)
accusative महावीरम् (mahāvīrám) महावीरे (mahāvīré) महावीराणि (mahāvīrā́ṇi)
महावीरा¹ (mahāvīrā́¹)
instrumental महावीरेण (mahāvīréṇa) महावीराभ्याम् (mahāvīrā́bhyām) महावीरैः (mahāvīraíḥ)
महावीरेभिः¹ (mahāvīrébhiḥ¹)
dative महावीराय (mahāvīrā́ya) महावीराभ्याम् (mahāvīrā́bhyām) महावीरेभ्यः (mahāvīrébhyaḥ)
ablative महावीरात् (mahāvīrā́t) महावीराभ्याम् (mahāvīrā́bhyām) महावीरेभ्यः (mahāvīrébhyaḥ)
genitive महावीरस्य (mahāvīrásya) महावीरयोः (mahāvīráyoḥ) महावीराणाम् (mahāvīrā́ṇām)
locative महावीरे (mahāvīré) महावीरयोः (mahāvīráyoḥ) महावीरेषु (mahāvīréṣu)
  • ¹Vedic