मषीपात्र
Appearance
Sanskrit
[edit]Alternative forms
[edit]Etymology
[edit]From मषी (maṣī, “ink”) + पात्र (pātra, “container”).
Pronunciation
[edit]Noun
[edit]मषीपात्र • (maṣīpātra) stem, n
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | मषीपात्रम् (maṣīpātram) | मषीपात्रे (maṣīpātre) | मषीपात्राणि (maṣīpātrāṇi) मषीपात्रा¹ (maṣīpātrā¹) |
vocative | मषीपात्र (maṣīpātra) | मषीपात्रे (maṣīpātre) | मषीपात्राणि (maṣīpātrāṇi) मषीपात्रा¹ (maṣīpātrā¹) |
accusative | मषीपात्रम् (maṣīpātram) | मषीपात्रे (maṣīpātre) | मषीपात्राणि (maṣīpātrāṇi) मषीपात्रा¹ (maṣīpātrā¹) |
instrumental | मषीपात्रेण (maṣīpātreṇa) | मषीपात्राभ्याम् (maṣīpātrābhyām) | मषीपात्रैः (maṣīpātraiḥ) मषीपात्रेभिः¹ (maṣīpātrebhiḥ¹) |
dative | मषीपात्राय (maṣīpātrāya) | मषीपात्राभ्याम् (maṣīpātrābhyām) | मषीपात्रेभ्यः (maṣīpātrebhyaḥ) |
ablative | मषीपात्रात् (maṣīpātrāt) | मषीपात्राभ्याम् (maṣīpātrābhyām) | मषीपात्रेभ्यः (maṣīpātrebhyaḥ) |
genitive | मषीपात्रस्य (maṣīpātrasya) | मषीपात्रयोः (maṣīpātrayoḥ) | मषीपात्राणाम् (maṣīpātrāṇām) |
locative | मषीपात्रे (maṣīpātre) | मषीपात्रयोः (maṣīpātrayoḥ) | मषीपात्रेषु (maṣīpātreṣu) |
- ¹Vedic