Jump to content

मषीपात्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From मषी (maṣī, ink) +‎ पात्र (pātra, container).

Pronunciation

[edit]

Noun

[edit]

मषीपात्र (maṣīpātra) stemn

  1. inkpot

Declension

[edit]
Neuter a-stem declension of मषीपात्र
singular dual plural
nominative मषीपात्रम् (maṣīpātram) मषीपात्रे (maṣīpātre) मषीपात्राणि (maṣīpātrāṇi)
मषीपात्रा¹ (maṣīpātrā¹)
vocative मषीपात्र (maṣīpātra) मषीपात्रे (maṣīpātre) मषीपात्राणि (maṣīpātrāṇi)
मषीपात्रा¹ (maṣīpātrā¹)
accusative मषीपात्रम् (maṣīpātram) मषीपात्रे (maṣīpātre) मषीपात्राणि (maṣīpātrāṇi)
मषीपात्रा¹ (maṣīpātrā¹)
instrumental मषीपात्रेण (maṣīpātreṇa) मषीपात्राभ्याम् (maṣīpātrābhyām) मषीपात्रैः (maṣīpātraiḥ)
मषीपात्रेभिः¹ (maṣīpātrebhiḥ¹)
dative मषीपात्राय (maṣīpātrāya) मषीपात्राभ्याम् (maṣīpātrābhyām) मषीपात्रेभ्यः (maṣīpātrebhyaḥ)
ablative मषीपात्रात् (maṣīpātrāt) मषीपात्राभ्याम् (maṣīpātrābhyām) मषीपात्रेभ्यः (maṣīpātrebhyaḥ)
genitive मषीपात्रस्य (maṣīpātrasya) मषीपात्रयोः (maṣīpātrayoḥ) मषीपात्राणाम् (maṣīpātrāṇām)
locative मषीपात्रे (maṣīpātre) मषीपात्रयोः (maṣīpātrayoḥ) मषीपात्रेषु (maṣīpātreṣu)
  • ¹Vedic