Jump to content

मरीचि

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *mr̥Hko-, from *mer- (to shimmer, shine), see also English morning, Lithuanian mérkti (to blink, twinkle), Greek μέρα (méra, morning)), and possibly Proto-Celtic *bāregos.

Pronunciation

[edit]

Noun

[edit]

मरीचि (márīci) stemm or f

  1. a particle of light; a shining or shimmering mote in the air
  2. a shimmering
  3. a ray of light
  4. a mirage

Declension

[edit]
Masculine i-stem declension of मरीचि
singular dual plural
nominative मरीचिः (márīciḥ) मरीची (márīcī) मरीचयः (márīcayaḥ)
vocative मरीचे (márīce) मरीची (márīcī) मरीचयः (márīcayaḥ)
accusative मरीचिम् (márīcim) मरीची (márīcī) मरीचीन् (márīcīn)
instrumental मरीचिना (márīcinā)
मरीच्या¹ (márīcyā¹)
मरीचिभ्याम् (márīcibhyām) मरीचिभिः (márīcibhiḥ)
dative मरीचये (márīcaye) मरीचिभ्याम् (márīcibhyām) मरीचिभ्यः (márīcibhyaḥ)
ablative मरीचेः (márīceḥ)
मरीच्यः¹ (márīcyaḥ¹)
मरीचिभ्याम् (márīcibhyām) मरीचिभ्यः (márīcibhyaḥ)
genitive मरीचेः (márīceḥ)
मरीच्यः¹ (márīcyaḥ¹)
मरीच्योः (márīcyoḥ) मरीचीनाम् (márīcīnām)
locative मरीचौ (márīcau)
मरीचा¹ (márīcā¹)
मरीच्योः (márīcyoḥ) मरीचिषु (márīciṣu)
  • ¹Vedic
Feminine i-stem declension of मरीचि
singular dual plural
nominative मरीचिः (márīciḥ) मरीची (márīcī) मरीचयः (márīcayaḥ)
vocative मरीचे (márīce) मरीची (márīcī) मरीचयः (márīcayaḥ)
accusative मरीचिम् (márīcim) मरीची (márīcī) मरीचीः (márīcīḥ)
instrumental मरीच्या (márīcyā)
मरीची¹ (márīcī¹)
मरीचिभ्याम् (márīcibhyām) मरीचिभिः (márīcibhiḥ)
dative मरीचये (márīcaye)
मरीच्यै² (márīcyai²)
मरीची¹ (márīcī¹)
मरीचिभ्याम् (márīcibhyām) मरीचिभ्यः (márīcibhyaḥ)
ablative मरीचेः (márīceḥ)
मरीच्याः² (márīcyāḥ²)
मरीच्यै³ (márīcyai³)
मरीचिभ्याम् (márīcibhyām) मरीचिभ्यः (márīcibhyaḥ)
genitive मरीचेः (márīceḥ)
मरीच्याः² (márīcyāḥ²)
मरीच्यै³ (márīcyai³)
मरीच्योः (márīcyoḥ) मरीचीनाम् (márīcīnām)
locative मरीचौ (márīcau)
मरीच्याम्² (márīcyām²)
मरीचा¹ (márīcā¹)
मरीच्योः (márīcyoḥ) मरीचिषु (márīciṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine ī-stem declension of मरीची
singular dual plural
nominative मरीची (márīcī) मरीच्यौ (márīcyau)
मरीची¹ (márīcī¹)
मरीच्यः (márīcyaḥ)
मरीचीः¹ (márīcīḥ¹)
vocative मरीचि (márīci) मरीच्यौ (márīcyau)
मरीची¹ (márīcī¹)
मरीच्यः (márīcyaḥ)
मरीचीः¹ (márīcīḥ¹)
accusative मरीचीम् (márīcīm) मरीच्यौ (márīcyau)
मरीची¹ (márīcī¹)
मरीचीः (márīcīḥ)
instrumental मरीच्या (márīcyā) मरीचीभ्याम् (márīcībhyām) मरीचीभिः (márīcībhiḥ)
dative मरीच्यै (márīcyai) मरीचीभ्याम् (márīcībhyām) मरीचीभ्यः (márīcībhyaḥ)
ablative मरीच्याः (márīcyāḥ)
मरीच्यै² (márīcyai²)
मरीचीभ्याम् (márīcībhyām) मरीचीभ्यः (márīcībhyaḥ)
genitive मरीच्याः (márīcyāḥ)
मरीच्यै² (márīcyai²)
मरीच्योः (márīcyoḥ) मरीचीनाम् (márīcīnām)
locative मरीच्याम् (márīcyām) मरीच्योः (márīcyoḥ) मरीचीषु (márīcīṣu)
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

[edit]

मरीचि (marīci) stemm

  1. (Hinduism) Marichi, son of Brahma, one of the ten Prajapatis, one of the seven Saptarshis, and the father of Kashyapa.

Declension

[edit]
Masculine i-stem declension of मरीचि
singular dual plural
nominative मरीचिः (marīciḥ) मरीची (marīcī) मरीचयः (marīcayaḥ)
vocative मरीचे (marīce) मरीची (marīcī) मरीचयः (marīcayaḥ)
accusative मरीचिम् (marīcim) मरीची (marīcī) मरीचीन् (marīcīn)
instrumental मरीचिना (marīcinā) मरीचिभ्याम् (marīcibhyām) मरीचिभिः (marīcibhiḥ)
dative मरीचये (marīcaye) मरीचिभ्याम् (marīcibhyām) मरीचिभ्यः (marīcibhyaḥ)
ablative मरीचेः (marīceḥ) मरीचिभ्याम् (marīcibhyām) मरीचिभ्यः (marīcibhyaḥ)
genitive मरीचेः (marīceḥ) मरीच्योः (marīcyoḥ) मरीचीनाम् (marīcīnām)
locative मरीचौ (marīcau) मरीच्योः (marīcyoḥ) मरीचिषु (marīciṣu)

References

[edit]