Jump to content

मध्याह्न

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मध्य (mádhya, mid, middle) +‎ अहन् (ahan, day).

Pronunciation

[edit]

Noun

[edit]

मध्याह्न (madhyāhna) stemm

  1. midday, noon
  2. name of a pupil of शंकराचार्य (śaṃkarācārya) (Ṡaṃkar.)

Declension

[edit]
Masculine a-stem declension of मध्याह्न
singular dual plural
nominative मध्याह्नः (madhyāhnaḥ) मध्याह्नौ (madhyāhnau)
मध्याह्ना¹ (madhyāhnā¹)
मध्याह्नाः (madhyāhnāḥ)
मध्याह्नासः¹ (madhyāhnāsaḥ¹)
vocative मध्याह्न (madhyāhna) मध्याह्नौ (madhyāhnau)
मध्याह्ना¹ (madhyāhnā¹)
मध्याह्नाः (madhyāhnāḥ)
मध्याह्नासः¹ (madhyāhnāsaḥ¹)
accusative मध्याह्नम् (madhyāhnam) मध्याह्नौ (madhyāhnau)
मध्याह्ना¹ (madhyāhnā¹)
मध्याह्नान् (madhyāhnān)
instrumental मध्याह्नेन (madhyāhnena) मध्याह्नाभ्याम् (madhyāhnābhyām) मध्याह्नैः (madhyāhnaiḥ)
मध्याह्नेभिः¹ (madhyāhnebhiḥ¹)
dative मध्याह्नाय (madhyāhnāya) मध्याह्नाभ्याम् (madhyāhnābhyām) मध्याह्नेभ्यः (madhyāhnebhyaḥ)
ablative मध्याह्नात् (madhyāhnāt) मध्याह्नाभ्याम् (madhyāhnābhyām) मध्याह्नेभ्यः (madhyāhnebhyaḥ)
genitive मध्याह्नस्य (madhyāhnasya) मध्याह्नयोः (madhyāhnayoḥ) मध्याह्नानाम् (madhyāhnānām)
locative मध्याह्ने (madhyāhne) मध्याह्नयोः (madhyāhnayoḥ) मध्याह्नेषु (madhyāhneṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]