Jump to content

भ्राष्ट्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of भ्रष्ट्र (bhraṣṭra).

Pronunciation

[edit]

Adjective

[edit]

भ्राष्ट्र (bhrāṣṭra) stem (root भ्रज्ज्)

  1. fried or cooked in a frying pan

Declension

[edit]
Masculine a-stem declension of भ्राष्ट्र
singular dual plural
nominative भ्राष्ट्रः (bhrāṣṭraḥ) भ्राष्ट्रौ (bhrāṣṭrau)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
भ्राष्ट्राः (bhrāṣṭrāḥ)
भ्राष्ट्रासः¹ (bhrāṣṭrāsaḥ¹)
vocative भ्राष्ट्र (bhrāṣṭra) भ्राष्ट्रौ (bhrāṣṭrau)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
भ्राष्ट्राः (bhrāṣṭrāḥ)
भ्राष्ट्रासः¹ (bhrāṣṭrāsaḥ¹)
accusative भ्राष्ट्रम् (bhrāṣṭram) भ्राष्ट्रौ (bhrāṣṭrau)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
भ्राष्ट्रान् (bhrāṣṭrān)
instrumental भ्राष्ट्रेण (bhrāṣṭreṇa) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रैः (bhrāṣṭraiḥ)
भ्राष्ट्रेभिः¹ (bhrāṣṭrebhiḥ¹)
dative भ्राष्ट्राय (bhrāṣṭrāya) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ)
ablative भ्राष्ट्रात् (bhrāṣṭrāt) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ)
genitive भ्राष्ट्रस्य (bhrāṣṭrasya) भ्राष्ट्रयोः (bhrāṣṭrayoḥ) भ्राष्ट्राणाम् (bhrāṣṭrāṇām)
locative भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्रयोः (bhrāṣṭrayoḥ) भ्राष्ट्रेषु (bhrāṣṭreṣu)
  • ¹Vedic
Feminine ī-stem declension of भ्राष्ट्री
singular dual plural
nominative भ्राष्ट्री (bhrāṣṭrī) भ्राष्ट्र्यौ (bhrāṣṭryau)
भ्राष्ट्री¹ (bhrāṣṭrī¹)
भ्राष्ट्र्यः (bhrāṣṭryaḥ)
भ्राष्ट्रीः¹ (bhrāṣṭrīḥ¹)
vocative भ्राष्ट्रि (bhrāṣṭri) भ्राष्ट्र्यौ (bhrāṣṭryau)
भ्राष्ट्री¹ (bhrāṣṭrī¹)
भ्राष्ट्र्यः (bhrāṣṭryaḥ)
भ्राष्ट्रीः¹ (bhrāṣṭrīḥ¹)
accusative भ्राष्ट्रीम् (bhrāṣṭrīm) भ्राष्ट्र्यौ (bhrāṣṭryau)
भ्राष्ट्री¹ (bhrāṣṭrī¹)
भ्राष्ट्रीः (bhrāṣṭrīḥ)
instrumental भ्राष्ट्र्या (bhrāṣṭryā) भ्राष्ट्रीभ्याम् (bhrāṣṭrībhyām) भ्राष्ट्रीभिः (bhrāṣṭrībhiḥ)
dative भ्राष्ट्र्यै (bhrāṣṭryai) भ्राष्ट्रीभ्याम् (bhrāṣṭrībhyām) भ्राष्ट्रीभ्यः (bhrāṣṭrībhyaḥ)
ablative भ्राष्ट्र्याः (bhrāṣṭryāḥ)
भ्राष्ट्र्यै² (bhrāṣṭryai²)
भ्राष्ट्रीभ्याम् (bhrāṣṭrībhyām) भ्राष्ट्रीभ्यः (bhrāṣṭrībhyaḥ)
genitive भ्राष्ट्र्याः (bhrāṣṭryāḥ)
भ्राष्ट्र्यै² (bhrāṣṭryai²)
भ्राष्ट्र्योः (bhrāṣṭryoḥ) भ्राष्ट्रीणाम् (bhrāṣṭrīṇām)
locative भ्राष्ट्र्याम् (bhrāṣṭryām) भ्राष्ट्र्योः (bhrāṣṭryoḥ) भ्राष्ट्रीषु (bhrāṣṭrīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भ्राष्ट्र
singular dual plural
nominative भ्राष्ट्रम् (bhrāṣṭram) भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्राणि (bhrāṣṭrāṇi)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
vocative भ्राष्ट्र (bhrāṣṭra) भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्राणि (bhrāṣṭrāṇi)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
accusative भ्राष्ट्रम् (bhrāṣṭram) भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्राणि (bhrāṣṭrāṇi)
भ्राष्ट्रा¹ (bhrāṣṭrā¹)
instrumental भ्राष्ट्रेण (bhrāṣṭreṇa) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रैः (bhrāṣṭraiḥ)
भ्राष्ट्रेभिः¹ (bhrāṣṭrebhiḥ¹)
dative भ्राष्ट्राय (bhrāṣṭrāya) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ)
ablative भ्राष्ट्रात् (bhrāṣṭrāt) भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ)
genitive भ्राष्ट्रस्य (bhrāṣṭrasya) भ्राष्ट्रयोः (bhrāṣṭrayoḥ) भ्राष्ट्राणाम् (bhrāṣṭrāṇām)
locative भ्राष्ट्रे (bhrāṣṭre) भ्राष्ट्रयोः (bhrāṣṭrayoḥ) भ्राष्ट्रेषु (bhrāṣṭreṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]
  • Prakrit: 𑀪𑀸𑀟 (bhāḍa) (irregular, from Eastern dialects where -ḍh- < -ṭh- < -ṭṭh-, with loss of aspirate somehow)

References

[edit]