भ्राष्ट्र
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- ভ্ৰাষ্ট্ৰ (Assamese script)
- ᬪ᭄ᬭᬵᬱ᭄ᬝ᭄ᬭ (Balinese script)
- ভ্রাষ্ট্র (Bengali script)
- 𑰥𑰿𑰨𑰯𑰬𑰿𑰘𑰿𑰨 (Bhaiksuki script)
- 𑀪𑁆𑀭𑀸𑀱𑁆𑀝𑁆𑀭 (Brahmi script)
- ဘြာၑ္ဋြ (Burmese script)
- ભ્રાષ્ટ્ર (Gujarati script)
- ਭ੍ਰਾਸ਼੍ਟ੍ਰ (Gurmukhi script)
- 𑌭𑍍𑌰𑌾𑌷𑍍𑌟𑍍𑌰 (Grantha script)
- ꦨꦿꦴꦰ꧀ꦛꦿ (Javanese script)
- 𑂦𑂹𑂩𑂰𑂭𑂹𑂗𑂹𑂩 (Kaithi script)
- ಭ್ರಾಷ್ಟ್ರ (Kannada script)
- ភ្រាឞ្ដ្រ (Khmer script)
- ຠ຺ຣາຩ຺ຏ຺ຣ (Lao script)
- ഭ്രാഷ്ട്ര (Malayalam script)
- ᢨᡵᠠ᠊ᠠᢢᢞᡵᠠ (Manchu script)
- 𑘥𑘿𑘨𑘰𑘬𑘿𑘘𑘿𑘨 (Modi script)
- ᠪᠾᠷᠠᢗᢔᢌᠷᠠ᠋ (Mongolian script)
- 𑧅𑧠𑧈𑧑𑧌𑧠𑦸𑧠𑧈 (Nandinagari script)
- 𑐨𑑂𑐬𑐵𑐲𑑂𑐚𑑂𑐬 (Newa script)
- ଭ୍ରାଷ୍ଟ୍ର (Odia script)
- ꢩ꣄ꢬꢵꢰ꣄ꢜ꣄ꢬ (Saurashtra script)
- 𑆨𑇀𑆫𑆳𑆰𑇀𑆛𑇀𑆫 (Sharada script)
- 𑖥𑖿𑖨𑖯𑖬𑖿𑖘𑖿𑖨 (Siddham script)
- භ්රාෂ්ට්ර (Sinhalese script)
- 𑩳 𑪙𑩼𑩛𑪀 𑪙𑩦 𑪙𑩼 (Soyombo script)
- 𑚡𑚶𑚤𑚭𑚶𑚔𑚶𑚤 (Takri script)
- ப்⁴ராஷ்ட்ர (Tamil script)
- భ్రాష్ట్ర (Telugu script)
- ภฺราษฺฏฺร (Thai script)
- བྷྲཱ་ཥྚྲ (Tibetan script)
- 𑒦𑓂𑒩𑒰𑒭𑓂𑒙𑓂𑒩 (Tirhuta script)
- 𑨡𑩇𑨫𑨊𑨯𑩇𑨔𑩇𑨫 (Zanabazar Square script)
Etymology
[edit]Vṛddhi derivative of भ्रष्ट्र (bhraṣṭra).
Pronunciation
[edit]Adjective
[edit]भ्राष्ट्र • (bhrāṣṭra) stem (root भ्रज्ज्)
- fried or cooked in a frying pan
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | भ्राष्ट्रः (bhrāṣṭraḥ) | भ्राष्ट्रौ (bhrāṣṭrau) भ्राष्ट्रा¹ (bhrāṣṭrā¹) |
भ्राष्ट्राः (bhrāṣṭrāḥ) भ्राष्ट्रासः¹ (bhrāṣṭrāsaḥ¹) |
vocative | भ्राष्ट्र (bhrāṣṭra) | भ्राष्ट्रौ (bhrāṣṭrau) भ्राष्ट्रा¹ (bhrāṣṭrā¹) |
भ्राष्ट्राः (bhrāṣṭrāḥ) भ्राष्ट्रासः¹ (bhrāṣṭrāsaḥ¹) |
accusative | भ्राष्ट्रम् (bhrāṣṭram) | भ्राष्ट्रौ (bhrāṣṭrau) भ्राष्ट्रा¹ (bhrāṣṭrā¹) |
भ्राष्ट्रान् (bhrāṣṭrān) |
instrumental | भ्राष्ट्रेण (bhrāṣṭreṇa) | भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) | भ्राष्ट्रैः (bhrāṣṭraiḥ) भ्राष्ट्रेभिः¹ (bhrāṣṭrebhiḥ¹) |
dative | भ्राष्ट्राय (bhrāṣṭrāya) | भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) | भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ) |
ablative | भ्राष्ट्रात् (bhrāṣṭrāt) | भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) | भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ) |
genitive | भ्राष्ट्रस्य (bhrāṣṭrasya) | भ्राष्ट्रयोः (bhrāṣṭrayoḥ) | भ्राष्ट्राणाम् (bhrāṣṭrāṇām) |
locative | भ्राष्ट्रे (bhrāṣṭre) | भ्राष्ट्रयोः (bhrāṣṭrayoḥ) | भ्राष्ट्रेषु (bhrāṣṭreṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | भ्राष्ट्री (bhrāṣṭrī) | भ्राष्ट्र्यौ (bhrāṣṭryau) भ्राष्ट्री¹ (bhrāṣṭrī¹) |
भ्राष्ट्र्यः (bhrāṣṭryaḥ) भ्राष्ट्रीः¹ (bhrāṣṭrīḥ¹) |
vocative | भ्राष्ट्रि (bhrāṣṭri) | भ्राष्ट्र्यौ (bhrāṣṭryau) भ्राष्ट्री¹ (bhrāṣṭrī¹) |
भ्राष्ट्र्यः (bhrāṣṭryaḥ) भ्राष्ट्रीः¹ (bhrāṣṭrīḥ¹) |
accusative | भ्राष्ट्रीम् (bhrāṣṭrīm) | भ्राष्ट्र्यौ (bhrāṣṭryau) भ्राष्ट्री¹ (bhrāṣṭrī¹) |
भ्राष्ट्रीः (bhrāṣṭrīḥ) |
instrumental | भ्राष्ट्र्या (bhrāṣṭryā) | भ्राष्ट्रीभ्याम् (bhrāṣṭrībhyām) | भ्राष्ट्रीभिः (bhrāṣṭrībhiḥ) |
dative | भ्राष्ट्र्यै (bhrāṣṭryai) | भ्राष्ट्रीभ्याम् (bhrāṣṭrībhyām) | भ्राष्ट्रीभ्यः (bhrāṣṭrībhyaḥ) |
ablative | भ्राष्ट्र्याः (bhrāṣṭryāḥ) भ्राष्ट्र्यै² (bhrāṣṭryai²) |
भ्राष्ट्रीभ्याम् (bhrāṣṭrībhyām) | भ्राष्ट्रीभ्यः (bhrāṣṭrībhyaḥ) |
genitive | भ्राष्ट्र्याः (bhrāṣṭryāḥ) भ्राष्ट्र्यै² (bhrāṣṭryai²) |
भ्राष्ट्र्योः (bhrāṣṭryoḥ) | भ्राष्ट्रीणाम् (bhrāṣṭrīṇām) |
locative | भ्राष्ट्र्याम् (bhrāṣṭryām) | भ्राष्ट्र्योः (bhrāṣṭryoḥ) | भ्राष्ट्रीषु (bhrāṣṭrīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | भ्राष्ट्रम् (bhrāṣṭram) | भ्राष्ट्रे (bhrāṣṭre) | भ्राष्ट्राणि (bhrāṣṭrāṇi) भ्राष्ट्रा¹ (bhrāṣṭrā¹) |
vocative | भ्राष्ट्र (bhrāṣṭra) | भ्राष्ट्रे (bhrāṣṭre) | भ्राष्ट्राणि (bhrāṣṭrāṇi) भ्राष्ट्रा¹ (bhrāṣṭrā¹) |
accusative | भ्राष्ट्रम् (bhrāṣṭram) | भ्राष्ट्रे (bhrāṣṭre) | भ्राष्ट्राणि (bhrāṣṭrāṇi) भ्राष्ट्रा¹ (bhrāṣṭrā¹) |
instrumental | भ्राष्ट्रेण (bhrāṣṭreṇa) | भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) | भ्राष्ट्रैः (bhrāṣṭraiḥ) भ्राष्ट्रेभिः¹ (bhrāṣṭrebhiḥ¹) |
dative | भ्राष्ट्राय (bhrāṣṭrāya) | भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) | भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ) |
ablative | भ्राष्ट्रात् (bhrāṣṭrāt) | भ्राष्ट्राभ्याम् (bhrāṣṭrābhyām) | भ्राष्ट्रेभ्यः (bhrāṣṭrebhyaḥ) |
genitive | भ्राष्ट्रस्य (bhrāṣṭrasya) | भ्राष्ट्रयोः (bhrāṣṭrayoḥ) | भ्राष्ट्राणाम् (bhrāṣṭrāṇām) |
locative | भ्राष्ट्रे (bhrāṣṭre) | भ्राष्ट्रयोः (bhrāṣṭrayoḥ) | भ्राष्ट्रेषु (bhrāṣṭreṣu) |
- ¹Vedic
Derived terms
[edit]- भ्राष्ट्रक (bhrāṣṭraka, “frying pan”)
Descendants
[edit]- Prakrit: 𑀪𑀸𑀟 (bhāḍa) (irregular, from Eastern dialects where -ḍh- < -ṭh- < -ṭṭh-, with loss of aspirate somehow)
References
[edit]- Turner, Ralph Lilley (1969–1985) “bhrāṣṭra”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press