Jump to content

भ्रष्ट्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

भ्रज्ज् (bhrajj) +‎ -त्र (-tra).

Pronunciation

[edit]

Noun

[edit]

भ्रष्ट्र (bhraṣṭra) stemn

  1. a frying pan, gridiron

Declension

[edit]
Neuter a-stem declension of भ्रष्ट्र
singular dual plural
nominative भ्रष्ट्रम् (bhraṣṭram) भ्रष्ट्रे (bhraṣṭre) भ्रष्ट्राणि (bhraṣṭrāṇi)
भ्रष्ट्रा¹ (bhraṣṭrā¹)
vocative भ्रष्ट्र (bhraṣṭra) भ्रष्ट्रे (bhraṣṭre) भ्रष्ट्राणि (bhraṣṭrāṇi)
भ्रष्ट्रा¹ (bhraṣṭrā¹)
accusative भ्रष्ट्रम् (bhraṣṭram) भ्रष्ट्रे (bhraṣṭre) भ्रष्ट्राणि (bhraṣṭrāṇi)
भ्रष्ट्रा¹ (bhraṣṭrā¹)
instrumental भ्रष्ट्रेण (bhraṣṭreṇa) भ्रष्ट्राभ्याम् (bhraṣṭrābhyām) भ्रष्ट्रैः (bhraṣṭraiḥ)
भ्रष्ट्रेभिः¹ (bhraṣṭrebhiḥ¹)
dative भ्रष्ट्राय (bhraṣṭrāya) भ्रष्ट्राभ्याम् (bhraṣṭrābhyām) भ्रष्ट्रेभ्यः (bhraṣṭrebhyaḥ)
ablative भ्रष्ट्रात् (bhraṣṭrāt) भ्रष्ट्राभ्याम् (bhraṣṭrābhyām) भ्रष्ट्रेभ्यः (bhraṣṭrebhyaḥ)
genitive भ्रष्ट्रस्य (bhraṣṭrasya) भ्रष्ट्रयोः (bhraṣṭrayoḥ) भ्रष्ट्राणाम् (bhraṣṭrāṇām)
locative भ्रष्ट्रे (bhraṣṭre) भ्रष्ट्रयोः (bhraṣṭrayoḥ) भ्रष्ट्रेषु (bhraṣṭreṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]