Jump to content

भृति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-European *bʰértis levelled to the zero-grade. Native root is भृ (bhṛ), from *bʰer- (to bear, carry).

Pronunciation

[edit]

Noun

[edit]

भृति (bhṛtí or bhṛ́ti) stemf

  1. bearing, carrying, bringing, fetching (» इध्म-भ्°)
  2. support, maintenance, nourishment, food RV. &c.
  3. hire, wages or service for wages Mn. Yājñ. MBh.

Declension

[edit]
Feminine i-stem declension of भृति
singular dual plural
nominative भृतिः (bhṛtíḥ) भृती (bhṛtī́) भृतयः (bhṛtáyaḥ)
vocative भृते (bhṛ́te) भृती (bhṛ́tī) भृतयः (bhṛ́tayaḥ)
accusative भृतिम् (bhṛtím) भृती (bhṛtī́) भृतीः (bhṛtī́ḥ)
instrumental भृत्या (bhṛtyā́)
भृती¹ (bhṛtī́¹)
भृतिभ्याम् (bhṛtíbhyām) भृतिभिः (bhṛtíbhiḥ)
dative भृतये (bhṛtáye)
भृत्यै² (bhṛtyaí²)
भृती¹ (bhṛtī́¹)
भृतिभ्याम् (bhṛtíbhyām) भृतिभ्यः (bhṛtíbhyaḥ)
ablative भृतेः (bhṛtéḥ)
भृत्याः² (bhṛtyā́ḥ²)
भृत्यै³ (bhṛtyaí³)
भृतिभ्याम् (bhṛtíbhyām) भृतिभ्यः (bhṛtíbhyaḥ)
genitive भृतेः (bhṛtéḥ)
भृत्याः² (bhṛtyā́ḥ²)
भृत्यै³ (bhṛtyaí³)
भृत्योः (bhṛtyóḥ) भृतीनाम् (bhṛtīnā́m)
locative भृतौ (bhṛtaú)
भृत्याम्² (bhṛtyā́m²)
भृता¹ (bhṛtā́¹)
भृत्योः (bhṛtyóḥ) भृतिषु (bhṛtíṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of भृति
singular dual plural
nominative भृतिः (bhṛ́tiḥ) भृती (bhṛ́tī) भृतयः (bhṛ́tayaḥ)
vocative भृते (bhṛ́te) भृती (bhṛ́tī) भृतयः (bhṛ́tayaḥ)
accusative भृतिम् (bhṛ́tim) भृती (bhṛ́tī) भृतीः (bhṛ́tīḥ)
instrumental भृत्या (bhṛ́tyā)
भृती¹ (bhṛ́tī¹)
भृतिभ्याम् (bhṛ́tibhyām) भृतिभिः (bhṛ́tibhiḥ)
dative भृतये (bhṛ́taye)
भृत्यै² (bhṛ́tyai²)
भृती¹ (bhṛ́tī¹)
भृतिभ्याम् (bhṛ́tibhyām) भृतिभ्यः (bhṛ́tibhyaḥ)
ablative भृतेः (bhṛ́teḥ)
भृत्याः² (bhṛ́tyāḥ²)
भृत्यै³ (bhṛ́tyai³)
भृतिभ्याम् (bhṛ́tibhyām) भृतिभ्यः (bhṛ́tibhyaḥ)
genitive भृतेः (bhṛ́teḥ)
भृत्याः² (bhṛ́tyāḥ²)
भृत्यै³ (bhṛ́tyai³)
भृत्योः (bhṛ́tyoḥ) भृतीनाम् (bhṛ́tīnām)
locative भृतौ (bhṛ́tau)
भृत्याम्² (bhṛ́tyām²)
भृता¹ (bhṛ́tā¹)
भृत्योः (bhṛ́tyoḥ) भृतिषु (bhṛ́tiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas