Jump to content

भृङ्गार

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

Possibly related to भृ (bhṛ, to bear).

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

भृङ्गार (bhṛṅgāram or n (भृङ्गार)

  1. gold, the heavy yellow elemental metal of great value, with atomic number 79 and symbol Au.
    Synonyms: कनक (kanaka), हिरण्य (hiraṇya), सुवर्ण (suvarṇa), स्वर्ण (svarṇa), कनकायस् (kanakāyas), स्वायस् (svāyas)
  2. any precious metal
  3. any shiny substance
  4. something which is precious
    Synonyms: मूल्यवत् (mūlyavat), मूल्यु (mūlyu), रत्न (ratna), प्रवाल (pravāla)

Declension

[edit]
Masculine a-stem declension of भृङ्गार
singular dual plural
nominative भृङ्गारः (bhṛṅgāraḥ) भृङ्गारौ (bhṛṅgārau)
भृङ्गारा¹ (bhṛṅgārā¹)
भृङ्गाराः (bhṛṅgārāḥ)
भृङ्गारासः¹ (bhṛṅgārāsaḥ¹)
vocative भृङ्गार (bhṛṅgāra) भृङ्गारौ (bhṛṅgārau)
भृङ्गारा¹ (bhṛṅgārā¹)
भृङ्गाराः (bhṛṅgārāḥ)
भृङ्गारासः¹ (bhṛṅgārāsaḥ¹)
accusative भृङ्गारम् (bhṛṅgāram) भृङ्गारौ (bhṛṅgārau)
भृङ्गारा¹ (bhṛṅgārā¹)
भृङ्गारान् (bhṛṅgārān)
instrumental भृङ्गारेण (bhṛṅgāreṇa) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारैः (bhṛṅgāraiḥ)
भृङ्गारेभिः¹ (bhṛṅgārebhiḥ¹)
dative भृङ्गाराय (bhṛṅgārāya) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारेभ्यः (bhṛṅgārebhyaḥ)
ablative भृङ्गारात् (bhṛṅgārāt) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारेभ्यः (bhṛṅgārebhyaḥ)
genitive भृङ्गारस्य (bhṛṅgārasya) भृङ्गारयोः (bhṛṅgārayoḥ) भृङ्गाराणाम् (bhṛṅgārāṇām)
locative भृङ्गारे (bhṛṅgāre) भृङ्गारयोः (bhṛṅgārayoḥ) भृङ्गारेषु (bhṛṅgāreṣu)
  • ¹Vedic
Neuter a-stem declension of भृङ्गार
singular dual plural
nominative भृङ्गारम् (bhṛṅgāram) भृङ्गारे (bhṛṅgāre) भृङ्गाराणि (bhṛṅgārāṇi)
भृङ्गारा¹ (bhṛṅgārā¹)
vocative भृङ्गार (bhṛṅgāra) भृङ्गारे (bhṛṅgāre) भृङ्गाराणि (bhṛṅgārāṇi)
भृङ्गारा¹ (bhṛṅgārā¹)
accusative भृङ्गारम् (bhṛṅgāram) भृङ्गारे (bhṛṅgāre) भृङ्गाराणि (bhṛṅgārāṇi)
भृङ्गारा¹ (bhṛṅgārā¹)
instrumental भृङ्गारेण (bhṛṅgāreṇa) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारैः (bhṛṅgāraiḥ)
भृङ्गारेभिः¹ (bhṛṅgārebhiḥ¹)
dative भृङ्गाराय (bhṛṅgārāya) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारेभ्यः (bhṛṅgārebhyaḥ)
ablative भृङ्गारात् (bhṛṅgārāt) भृङ्गाराभ्याम् (bhṛṅgārābhyām) भृङ्गारेभ्यः (bhṛṅgārebhyaḥ)
genitive भृङ्गारस्य (bhṛṅgārasya) भृङ्गारयोः (bhṛṅgārayoḥ) भृङ्गाराणाम् (bhṛṅgārāṇām)
locative भृङ्गारे (bhṛṅgāre) भृङ्गारयोः (bhṛṅgārayoḥ) भृङ्गारेषु (bhṛṅgāreṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]