भृङ्गार
Appearance
Sanskrit
[edit]Etymology
[edit]Possibly related to भृ (bhṛ, “to bear”).
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Pronunciation
[edit]Noun
[edit]भृङ्गार • (bhṛṅgāra) m or n (भृङ्गार)
- gold, the heavy yellow elemental metal of great value, with atomic number 79 and symbol Au.
- any precious metal
- any shiny substance
- something which is precious
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | भृङ्गारः (bhṛṅgāraḥ) | भृङ्गारौ (bhṛṅgārau) भृङ्गारा¹ (bhṛṅgārā¹) |
भृङ्गाराः (bhṛṅgārāḥ) भृङ्गारासः¹ (bhṛṅgārāsaḥ¹) |
vocative | भृङ्गार (bhṛṅgāra) | भृङ्गारौ (bhṛṅgārau) भृङ्गारा¹ (bhṛṅgārā¹) |
भृङ्गाराः (bhṛṅgārāḥ) भृङ्गारासः¹ (bhṛṅgārāsaḥ¹) |
accusative | भृङ्गारम् (bhṛṅgāram) | भृङ्गारौ (bhṛṅgārau) भृङ्गारा¹ (bhṛṅgārā¹) |
भृङ्गारान् (bhṛṅgārān) |
instrumental | भृङ्गारेण (bhṛṅgāreṇa) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारैः (bhṛṅgāraiḥ) भृङ्गारेभिः¹ (bhṛṅgārebhiḥ¹) |
dative | भृङ्गाराय (bhṛṅgārāya) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारेभ्यः (bhṛṅgārebhyaḥ) |
ablative | भृङ्गारात् (bhṛṅgārāt) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारेभ्यः (bhṛṅgārebhyaḥ) |
genitive | भृङ्गारस्य (bhṛṅgārasya) | भृङ्गारयोः (bhṛṅgārayoḥ) | भृङ्गाराणाम् (bhṛṅgārāṇām) |
locative | भृङ्गारे (bhṛṅgāre) | भृङ्गारयोः (bhṛṅgārayoḥ) | भृङ्गारेषु (bhṛṅgāreṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | भृङ्गारम् (bhṛṅgāram) | भृङ्गारे (bhṛṅgāre) | भृङ्गाराणि (bhṛṅgārāṇi) भृङ्गारा¹ (bhṛṅgārā¹) |
vocative | भृङ्गार (bhṛṅgāra) | भृङ्गारे (bhṛṅgāre) | भृङ्गाराणि (bhṛṅgārāṇi) भृङ्गारा¹ (bhṛṅgārā¹) |
accusative | भृङ्गारम् (bhṛṅgāram) | भृङ्गारे (bhṛṅgāre) | भृङ्गाराणि (bhṛṅgārāṇi) भृङ्गारा¹ (bhṛṅgārā¹) |
instrumental | भृङ्गारेण (bhṛṅgāreṇa) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारैः (bhṛṅgāraiḥ) भृङ्गारेभिः¹ (bhṛṅgārebhiḥ¹) |
dative | भृङ्गाराय (bhṛṅgārāya) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारेभ्यः (bhṛṅgārebhyaḥ) |
ablative | भृङ्गारात् (bhṛṅgārāt) | भृङ्गाराभ्याम् (bhṛṅgārābhyām) | भृङ्गारेभ्यः (bhṛṅgārebhyaḥ) |
genitive | भृङ्गारस्य (bhṛṅgārasya) | भृङ्गारयोः (bhṛṅgārayoḥ) | भृङ्गाराणाम् (bhṛṅgārāṇām) |
locative | भृङ्गारे (bhṛṅgāre) | भृङ्गारयोः (bhṛṅgārayoḥ) | भृङ्गारेषु (bhṛṅgāreṣu) |
- ¹Vedic
Derived terms
[edit]- भृङ्गारिका (bhṛṅgārikā)
- भृङ्गारा (bhṛṅgārā)
- भृङ्गारमाया (bhṛṅgāramāyā)