भृगु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Proper noun

[edit]

भृगु (bhṛgu) stemm

  1. (Hinduism) Bhrigu, one of the Saptarshis, one of the Prajapatis and the father of Shukra and Chyavana.

Declension

[edit]
Masculine u-stem declension of भृगु (bhṛgu)
Singular Dual Plural
Nominative भृगुः
bhṛguḥ
भृगू
bhṛgū
भृगवः
bhṛgavaḥ
Vocative भृगो
bhṛgo
भृगू
bhṛgū
भृगवः
bhṛgavaḥ
Accusative भृगुम्
bhṛgum
भृगू
bhṛgū
भृगून्
bhṛgūn
Instrumental भृगुणा / भृग्वा¹
bhṛguṇā / bhṛgvā¹
भृगुभ्याम्
bhṛgubhyām
भृगुभिः
bhṛgubhiḥ
Dative भृगवे / भृग्वे¹
bhṛgave / bhṛgve¹
भृगुभ्याम्
bhṛgubhyām
भृगुभ्यः
bhṛgubhyaḥ
Ablative भृगोः / भृग्वः¹
bhṛgoḥ / bhṛgvaḥ¹
भृगुभ्याम्
bhṛgubhyām
भृगुभ्यः
bhṛgubhyaḥ
Genitive भृगोः / भृग्वः¹
bhṛgoḥ / bhṛgvaḥ¹
भृग्वोः
bhṛgvoḥ
भृगूणाम्
bhṛgūṇām
Locative भृगौ
bhṛgau
भृग्वोः
bhṛgvoḥ
भृगुषु
bhṛguṣu
Notes
  • ¹Vedic

Derived terms

[edit]