भार्गव
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- ভাৰ্গৱ (Assamese script)
- ᬪᬵᬃᬕᬯ (Balinese script)
- ভার্গব (Bengali script)
- 𑰥𑰯𑰨𑰿𑰐𑰪 (Bhaiksuki script)
- 𑀪𑀸𑀭𑁆𑀕𑀯 (Brahmi script)
- ဘာရ်္ဂဝ (Burmese script)
- ભાર્ગવ (Gujarati script)
- ਭਾਰ੍ਗਵ (Gurmukhi script)
- 𑌭𑌾𑌰𑍍𑌗𑌵 (Grantha script)
- ꦨꦴꦂꦒꦮ (Javanese script)
- 𑂦𑂰𑂩𑂹𑂏𑂫 (Kaithi script)
- ಭಾರ್ಗವ (Kannada script)
- ភាគ៌វ (Khmer script)
- ຠາຣ຺ຄວ (Lao script)
- ഭാര്ഗവ (Malayalam script)
- ᢨᠠ᠊ᠠᡵᡤᠠᠸᠠ (Manchu script)
- 𑘥𑘰𑘨𑘿𑘐𑘪 (Modi script)
- ᠪᠾᠠᢗᠷᠺᠠᠸᠠ᠋ (Mongolian script)
- 𑧅𑧑𑧈𑧠𑦰𑧊 (Nandinagari script)
- 𑐨𑐵𑐬𑑂𑐐𑐰 (Newa script)
- ଭାର୍ଗଵ (Odia script)
- ꢩꢵꢬ꣄ꢔꢮ (Saurashtra script)
- 𑆨𑆳𑆫𑇀𑆓𑆮 (Sharada script)
- 𑖥𑖯𑖨𑖿𑖐𑖪 (Siddham script)
- භාර්ගව (Sinhalese script)
- 𑩳𑩛𑩼 𑪙𑩞𑩾 (Soyombo script)
- 𑚡𑚭𑚤𑚶𑚌𑚦 (Takri script)
- ப⁴ார்க³வ (Tamil script)
- భార్గవ (Telugu script)
- ภารฺคว (Thai script)
- བྷཱ་རྒ་ཝ (Tibetan script)
- 𑒦𑒰𑒩𑓂𑒑𑒫 (Tirhuta script)
- 𑨡𑨊𑨫𑩇𑨍𑨭 (Zanabazar Square script)
Etymology
[edit]Vṛddhi derivative of भृगु (bhṛgu)
Pronunciation
[edit]Adjective
[edit]भार्गव • (bhārgava) stem
- belonging to or coming from Bhrigu.
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | भार्गवः (bhārgavaḥ) | भार्गवौ (bhārgavau) भार्गवा¹ (bhārgavā¹) |
भार्गवाः (bhārgavāḥ) भार्गवासः¹ (bhārgavāsaḥ¹) |
vocative | भार्गव (bhārgava) | भार्गवौ (bhārgavau) भार्गवा¹ (bhārgavā¹) |
भार्गवाः (bhārgavāḥ) भार्गवासः¹ (bhārgavāsaḥ¹) |
accusative | भार्गवम् (bhārgavam) | भार्गवौ (bhārgavau) भार्गवा¹ (bhārgavā¹) |
भार्गवान् (bhārgavān) |
instrumental | भार्गवेण (bhārgaveṇa) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवैः (bhārgavaiḥ) भार्गवेभिः¹ (bhārgavebhiḥ¹) |
dative | भार्गवाय (bhārgavāya) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवेभ्यः (bhārgavebhyaḥ) |
ablative | भार्गवात् (bhārgavāt) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवेभ्यः (bhārgavebhyaḥ) |
genitive | भार्गवस्य (bhārgavasya) | भार्गवयोः (bhārgavayoḥ) | भार्गवाणाम् (bhārgavāṇām) |
locative | भार्गवे (bhārgave) | भार्गवयोः (bhārgavayoḥ) | भार्गवेषु (bhārgaveṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | भार्गवा (bhārgavā) | भार्गवे (bhārgave) | भार्गवाः (bhārgavāḥ) |
vocative | भार्गवे (bhārgave) | भार्गवे (bhārgave) | भार्गवाः (bhārgavāḥ) |
accusative | भार्गवाम् (bhārgavām) | भार्गवे (bhārgave) | भार्गवाः (bhārgavāḥ) |
instrumental | भार्गवया (bhārgavayā) भार्गवा¹ (bhārgavā¹) |
भार्गवाभ्याम् (bhārgavābhyām) | भार्गवाभिः (bhārgavābhiḥ) |
dative | भार्गवायै (bhārgavāyai) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवाभ्यः (bhārgavābhyaḥ) |
ablative | भार्गवायाः (bhārgavāyāḥ) भार्गवायै² (bhārgavāyai²) |
भार्गवाभ्याम् (bhārgavābhyām) | भार्गवाभ्यः (bhārgavābhyaḥ) |
genitive | भार्गवायाः (bhārgavāyāḥ) भार्गवायै² (bhārgavāyai²) |
भार्गवयोः (bhārgavayoḥ) | भार्गवाणाम् (bhārgavāṇām) |
locative | भार्गवायाम् (bhārgavāyām) | भार्गवयोः (bhārgavayoḥ) | भार्गवासु (bhārgavāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | भार्गवम् (bhārgavam) | भार्गवे (bhārgave) | भार्गवाणि (bhārgavāṇi) भार्गवा¹ (bhārgavā¹) |
vocative | भार्गव (bhārgava) | भार्गवे (bhārgave) | भार्गवाणि (bhārgavāṇi) भार्गवा¹ (bhārgavā¹) |
accusative | भार्गवम् (bhārgavam) | भार्गवे (bhārgave) | भार्गवाणि (bhārgavāṇi) भार्गवा¹ (bhārgavā¹) |
instrumental | भार्गवेण (bhārgaveṇa) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवैः (bhārgavaiḥ) भार्गवेभिः¹ (bhārgavebhiḥ¹) |
dative | भार्गवाय (bhārgavāya) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवेभ्यः (bhārgavebhyaḥ) |
ablative | भार्गवात् (bhārgavāt) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवेभ्यः (bhārgavebhyaḥ) |
genitive | भार्गवस्य (bhārgavasya) | भार्गवयोः (bhārgavayoḥ) | भार्गवाणाम् (bhārgavāṇām) |
locative | भार्गवे (bhārgave) | भार्गवयोः (bhārgavayoḥ) | भार्गवेषु (bhārgaveṣu) |
- ¹Vedic
Proper noun
[edit]भार्गव • (bhārgava) stem, m
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | भार्गवः (bhārgavaḥ) | भार्गवौ (bhārgavau) भार्गवा¹ (bhārgavā¹) |
भार्गवाः (bhārgavāḥ) भार्गवासः¹ (bhārgavāsaḥ¹) |
vocative | भार्गव (bhārgava) | भार्गवौ (bhārgavau) भार्गवा¹ (bhārgavā¹) |
भार्गवाः (bhārgavāḥ) भार्गवासः¹ (bhārgavāsaḥ¹) |
accusative | भार्गवम् (bhārgavam) | भार्गवौ (bhārgavau) भार्गवा¹ (bhārgavā¹) |
भार्गवान् (bhārgavān) |
instrumental | भार्गवेण (bhārgaveṇa) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवैः (bhārgavaiḥ) भार्गवेभिः¹ (bhārgavebhiḥ¹) |
dative | भार्गवाय (bhārgavāya) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवेभ्यः (bhārgavebhyaḥ) |
ablative | भार्गवात् (bhārgavāt) | भार्गवाभ्याम् (bhārgavābhyām) | भार्गवेभ्यः (bhārgavebhyaḥ) |
genitive | भार्गवस्य (bhārgavasya) | भार्गवयोः (bhārgavayoḥ) | भार्गवाणाम् (bhārgavāṇām) |
locative | भार्गवे (bhārgave) | भार्गवयोः (bhārgavayoḥ) | भार्गवेषु (bhārgaveṣu) |
- ¹Vedic