Jump to content

भीरु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root भी (bhī, to fear).

Pronunciation

[edit]

Adjective

[edit]

भीरु (bhīrú) stem

  1. fearful, timid, cowardly

Declension

[edit]
Masculine u-stem declension of भीरु
singular dual plural
nominative भीरुः (bhīrúḥ) भीरू (bhīrū́) भीरवः (bhīrávaḥ)
vocative भीरो (bhī́ro) भीरू (bhī́rū) भीरवः (bhī́ravaḥ)
accusative भीरुम् (bhīrúm) भीरू (bhīrū́) भीरून् (bhīrū́n)
instrumental भीरुणा (bhīrúṇā)
भीर्वा¹ (bhīrvā́¹)
भीरुभ्याम् (bhīrúbhyām) भीरुभिः (bhīrúbhiḥ)
dative भीरवे (bhīráve)
भीर्वे¹ (bhīrvé¹)
भीरुभ्याम् (bhīrúbhyām) भीरुभ्यः (bhīrúbhyaḥ)
ablative भीरोः (bhīróḥ)
भीर्वः¹ (bhīrváḥ¹)
भीरुभ्याम् (bhīrúbhyām) भीरुभ्यः (bhīrúbhyaḥ)
genitive भीरोः (bhīróḥ)
भीर्वः¹ (bhīrváḥ¹)
भीर्वोः (bhīrvóḥ) भीरूणाम् (bhīrūṇā́m)
locative भीरौ (bhīraú) भीर्वोः (bhīrvóḥ) भीरुषु (bhīrúṣu)
  • ¹Vedic
Feminine u-stem declension of भीरु
singular dual plural
nominative भीरुः (bhīrúḥ) भीरू (bhīrū́) भीरवः (bhīrávaḥ)
vocative भीरो (bhī́ro) भीरू (bhī́rū) भीरवः (bhī́ravaḥ)
accusative भीरुम् (bhīrúm) भीरू (bhīrū́) भीरूः (bhīrū́ḥ)
instrumental भीर्वा (bhīrvā́) भीरुभ्याम् (bhīrúbhyām) भीरुभिः (bhīrúbhiḥ)
dative भीरवे (bhīráve)
भीर्वै¹ (bhīrvaí¹)
भीरुभ्याम् (bhīrúbhyām) भीरुभ्यः (bhīrúbhyaḥ)
ablative भीरोः (bhīróḥ)
भीर्वाः¹ (bhīrvā́ḥ¹)
भीर्वै² (bhīrvaí²)
भीरुभ्याम् (bhīrúbhyām) भीरुभ्यः (bhīrúbhyaḥ)
genitive भीरोः (bhīróḥ)
भीर्वाः¹ (bhīrvā́ḥ¹)
भीर्वै² (bhīrvaí²)
भीर्वोः (bhīrvóḥ) भीरूणाम् (bhīrūṇā́m)
locative भीरौ (bhīraú)
भीर्वाम्¹ (bhīrvā́m¹)
भीर्वोः (bhīrvóḥ) भीरुषु (bhīrúṣu)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ī-stem declension of भीर्वी
singular dual plural
nominative भीर्वी (bhīrvī́) भीर्व्यौ (bhīrvyaù)
भीर्वी¹ (bhīrvī́¹)
भीर्व्यः (bhīrvyàḥ)
भीर्वीः¹ (bhīrvī́ḥ¹)
vocative भीर्वि (bhī́rvi) भीर्व्यौ (bhī́rvyau)
भीर्वी¹ (bhī́rvī¹)
भीर्व्यः (bhī́rvyaḥ)
भीर्वीः¹ (bhī́rvīḥ¹)
accusative भीर्वीम् (bhīrvī́m) भीर्व्यौ (bhīrvyaù)
भीर्वी¹ (bhīrvī́¹)
भीर्वीः (bhīrvī́ḥ)
instrumental भीर्व्या (bhīrvyā́) भीर्वीभ्याम् (bhīrvī́bhyām) भीर्वीभिः (bhīrvī́bhiḥ)
dative भीर्व्यै (bhīrvyaí) भीर्वीभ्याम् (bhīrvī́bhyām) भीर्वीभ्यः (bhīrvī́bhyaḥ)
ablative भीर्व्याः (bhīrvyā́ḥ)
भीर्व्यै² (bhīrvyaí²)
भीर्वीभ्याम् (bhīrvī́bhyām) भीर्वीभ्यः (bhīrvī́bhyaḥ)
genitive भीर्व्याः (bhīrvyā́ḥ)
भीर्व्यै² (bhīrvyaí²)
भीर्व्योः (bhīrvyóḥ) भीर्वीणाम् (bhīrvī́ṇām)
locative भीर्व्याम् (bhīrvyā́m) भीर्व्योः (bhīrvyóḥ) भीर्वीषु (bhīrvī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of भीरु
singular dual plural
nominative भीरु (bhīrú) भीरुणी (bhīrúṇī) भीरूणि (bhīrū́ṇi)
भीरु¹ (bhīrú¹)
भीरू¹ (bhīrū́¹)
vocative भीरु (bhī́ru)
भीरो (bhī́ro)
भीरुणी (bhī́ruṇī) भीरूणि (bhī́rūṇi)
भीरु¹ (bhī́ru¹)
भीरू¹ (bhī́rū¹)
accusative भीरु (bhīrú) भीरुणी (bhīrúṇī) भीरूणि (bhīrū́ṇi)
भीरु¹ (bhīrú¹)
भीरू¹ (bhīrū́¹)
instrumental भीरुणा (bhīrúṇā)
भीर्वा¹ (bhīrvā́¹)
भीरुभ्याम् (bhīrúbhyām) भीरुभिः (bhīrúbhiḥ)
dative भीरुणे (bhīrúṇe)
भीरवे¹ (bhīráve¹)
भीर्वे¹ (bhīrvé¹)
भीरुभ्याम् (bhīrúbhyām) भीरुभ्यः (bhīrúbhyaḥ)
ablative भीरुणः (bhīrúṇaḥ)
भीरोः¹ (bhīróḥ¹)
भीर्वः¹ (bhīrváḥ¹)
भीरुभ्याम् (bhīrúbhyām) भीरुभ्यः (bhīrúbhyaḥ)
genitive भीरुणः (bhīrúṇaḥ)
भीरोः¹ (bhīróḥ¹)
भीर्वः¹ (bhīrváḥ¹)
भीरुणोः (bhīrúṇoḥ) भीरूणाम् (bhīrūṇā́m)
locative भीरुणि (bhīrúṇi)
भीरौ¹ (bhīraú¹)
भीरुणोः (bhīrúṇoḥ) भीरुषु (bhīrúṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]
  • Pali: bhīru
  • Prakrit: 𑀪𑀻𑀭𑀼 (bhīru)

References

[edit]