Jump to content

भिण्डा

From Wiktionary, the free dictionary

Sanskrit

[edit]
Sanskrit Wikipedia has an article on:
Wikipedia sa

Alternative forms

[edit]

Etymology

[edit]

Borrowed from Dravidian. Compare Tamil வெண்டை (veṇṭai), Malayalam വെണ്ട (veṇṭa).

Pronunciation

[edit]

Noun

[edit]

भिण्डा (bhiṇḍā) stemf

  1. okra

Declension

[edit]
Feminine ā-stem declension of भिण्डा
singular dual plural
nominative भिण्डा (bhiṇḍā) भिण्डे (bhiṇḍe) भिण्डाः (bhiṇḍāḥ)
vocative भिण्डे (bhiṇḍe) भिण्डे (bhiṇḍe) भिण्डाः (bhiṇḍāḥ)
accusative भिण्डाम् (bhiṇḍām) भिण्डे (bhiṇḍe) भिण्डाः (bhiṇḍāḥ)
instrumental भिण्डया (bhiṇḍayā)
भिण्डा¹ (bhiṇḍā¹)
भिण्डाभ्याम् (bhiṇḍābhyām) भिण्डाभिः (bhiṇḍābhiḥ)
dative भिण्डायै (bhiṇḍāyai) भिण्डाभ्याम् (bhiṇḍābhyām) भिण्डाभ्यः (bhiṇḍābhyaḥ)
ablative भिण्डायाः (bhiṇḍāyāḥ)
भिण्डायै² (bhiṇḍāyai²)
भिण्डाभ्याम् (bhiṇḍābhyām) भिण्डाभ्यः (bhiṇḍābhyaḥ)
genitive भिण्डायाः (bhiṇḍāyāḥ)
भिण्डायै² (bhiṇḍāyai²)
भिण्डयोः (bhiṇḍayoḥ) भिण्डानाम् (bhiṇḍānām)
locative भिण्डायाम् (bhiṇḍāyām) भिण्डयोः (bhiṇḍayoḥ) भिण्डासु (bhiṇḍāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

Further reading

[edit]