Jump to content

भाण्डागार

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

    Compound of भाण्ड (bhāṇḍa) +‎ आगार (āgāra).

    Pronunciation

    [edit]

    Noun

    [edit]

    भाण्डागार (bhāṇḍāgāra) stemn

    1. storeroom
    2. treasury; treasure

    Declension

    [edit]
    Neuter a-stem declension of भाण्डागार
    singular dual plural
    nominative भाण्डागारम् (bhāṇḍāgāram) भाण्डागारे (bhāṇḍāgāre) भाण्डागाराणि (bhāṇḍāgārāṇi)
    भाण्डागारा¹ (bhāṇḍāgārā¹)
    vocative भाण्डागार (bhāṇḍāgāra) भाण्डागारे (bhāṇḍāgāre) भाण्डागाराणि (bhāṇḍāgārāṇi)
    भाण्डागारा¹ (bhāṇḍāgārā¹)
    accusative भाण्डागारम् (bhāṇḍāgāram) भाण्डागारे (bhāṇḍāgāre) भाण्डागाराणि (bhāṇḍāgārāṇi)
    भाण्डागारा¹ (bhāṇḍāgārā¹)
    instrumental भाण्डागारेण (bhāṇḍāgāreṇa) भाण्डागाराभ्याम् (bhāṇḍāgārābhyām) भाण्डागारैः (bhāṇḍāgāraiḥ)
    भाण्डागारेभिः¹ (bhāṇḍāgārebhiḥ¹)
    dative भाण्डागाराय (bhāṇḍāgārāya) भाण्डागाराभ्याम् (bhāṇḍāgārābhyām) भाण्डागारेभ्यः (bhāṇḍāgārebhyaḥ)
    ablative भाण्डागारात् (bhāṇḍāgārāt) भाण्डागाराभ्याम् (bhāṇḍāgārābhyām) भाण्डागारेभ्यः (bhāṇḍāgārebhyaḥ)
    genitive भाण्डागारस्य (bhāṇḍāgārasya) भाण्डागारयोः (bhāṇḍāgārayoḥ) भाण्डागाराणाम् (bhāṇḍāgārāṇām)
    locative भाण्डागारे (bhāṇḍāgāre) भाण्डागारयोः (bhāṇḍāgārayoḥ) भाण्डागारेषु (bhāṇḍāgāreṣu)
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]