भवती
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- ভৱতী (Assamese script)
- ᬪᬯᬢᬷ (Balinese script)
- ভবতী (Bengali script)
- 𑰥𑰪𑰝𑰱 (Bhaiksuki script)
- 𑀪𑀯𑀢𑀻 (Brahmi script)
- ဘဝတီ (Burmese script)
- ભવતી (Gujarati script)
- ਭਵਤੀ (Gurmukhi script)
- 𑌭𑌵𑌤𑍀 (Grantha script)
- ꦨꦮꦠꦷ (Javanese script)
- 𑂦𑂫𑂞𑂲 (Kaithi script)
- ಭವತೀ (Kannada script)
- ភវតី (Khmer script)
- ຠວຕີ (Lao script)
- ഭവതീ (Malayalam script)
- ᢨᠠᠸᠠᢠᡳᡳ (Manchu script)
- 𑘥𑘪𑘝𑘲 (Modi script)
- ᠪᠾᠠᠸᠠᢐᠢᠢ (Mongolian script)
- 𑧅𑧊𑦽𑧓 (Nandinagari script)
- 𑐨𑐰𑐟𑐷 (Newa script)
- ଭଵତୀ (Odia script)
- ꢩꢮꢡꢷ (Saurashtra script)
- 𑆨𑆮𑆠𑆵 (Sharada script)
- 𑖥𑖪𑖝𑖱 (Siddham script)
- භවතී (Sinhalese script)
- 𑩳𑩾𑩫𑩑𑩛 (Soyombo script)
- 𑚡𑚦𑚙𑚯 (Takri script)
- ப⁴வதீ (Tamil script)
- భవతీ (Telugu script)
- ภวตี (Thai script)
- བྷ་ཝ་ཏཱི (Tibetan script)
- 𑒦𑒫𑒞𑒲 (Tirhuta script)
- 𑨡𑨭𑨙𑨁𑨊 (Zanabazar Square script)
Etymology
[edit]Feminine of भवत् (bhávat, “your honor”), itself shortened from भगवत् (bhágavat).
Pronunciation
[edit]Pronoun
[edit]भवती • (bhávatī) f
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | भवती (bhávatī) | भवत्यौ (bhávatyau) भवती¹ (bhávatī¹) |
भवत्यः (bhávatyaḥ) भवतीः¹ (bhávatīḥ¹) |
vocative | भवति (bhávati) | भवत्यौ (bhávatyau) भवती¹ (bhávatī¹) |
भवत्यः (bhávatyaḥ) भवतीः¹ (bhávatīḥ¹) |
accusative | भवतीम् (bhávatīm) | भवत्यौ (bhávatyau) भवती¹ (bhávatī¹) |
भवतीः (bhávatīḥ) |
instrumental | भवत्या (bhávatyā) | भवतीभ्याम् (bhávatībhyām) | भवतीभिः (bhávatībhiḥ) |
dative | भवत्यै (bhávatyai) | भवतीभ्याम् (bhávatībhyām) | भवतीभ्यः (bhávatībhyaḥ) |
ablative | भवत्याः (bhávatyāḥ) भवत्यै² (bhávatyai²) |
भवतीभ्याम् (bhávatībhyām) | भवतीभ्यः (bhávatībhyaḥ) |
genitive | भवत्याः (bhávatyāḥ) भवत्यै² (bhávatyai²) |
भवत्योः (bhávatyoḥ) | भवतीनाम् (bhávatīnām) |
locative | भवत्याम् (bhávatyām) | भवत्योः (bhávatyoḥ) | भवतीषु (bhávatīṣu) |
- ¹Vedic
- ²Brāhmaṇas