Jump to content

भक्त

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit भक्त (bhakta). Doublet of भात (bhāt) and बख़्त (baxt).

Pronunciation

[edit]

Noun

[edit]

भक्त (bhaktm (Urdu spelling بھکت)

  1. devotee, adorer
  2. (politics, slang) bhakt (ardent right-wing Hindu nationalist) [21st c.]
    • 2019 December 23, ज़फ़र आग़ा [zafar āġā], “झारखण्ड: हिन्दुत्व और ध्रुवीकरण की चाशनी में लिपटे ‘मोदी मॅजिक’ के क़िले की बुनियाद हिलने लगी है [jhārkhaṇḍ: hindutva aur dhruvīkraṇ kī cāśnī mẽ lipṭe ‘modī mĕjik’ ke qile kī buniyād hilne lagī hai]”, in Navjivan[1]:
      लेकिन, राजनीति की ज़मीनी असलियत भक्तों को नज़र नहीं आ रही।
      lekin, rājnīti kī zamīnī asliyat bhaktõ ko nazar nahī̃ ā rahī.
      However, the bhakts do not understand the actual political situation.

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *bʰaktás (distributed, allotted, share, portion), from Proto-Indo-European *bʰeh₂g-tó-s, from *bʰeh₂g- (to divide, distribute). Cognate with Avestan 𐬠𐬀𐬑𐬙𐬀 (baxta), Persian بخت (baxt). By surface analysis, भज् (bhaj, to divide, distribute, root) +‎ -त (-ta).

Pronunciation

[edit]

Adjective

[edit]

भक्त (bhaktá) stem

  1. distributed, assigned, allotted
  2. engaged in, occupied with, loyal, faithful

Declension

[edit]
Masculine a-stem declension of भक्त
singular dual plural
nominative भक्तः (bhaktáḥ) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्ताः (bhaktā́ḥ)
भक्तासः¹ (bhaktā́saḥ¹)
vocative भक्त (bhákta) भक्तौ (bháktau)
भक्ता¹ (bháktā¹)
भक्ताः (bháktāḥ)
भक्तासः¹ (bháktāsaḥ¹)
accusative भक्तम् (bhaktám) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्तान् (bhaktā́n)
instrumental भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
dative भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
ablative भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
genitive भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
  • ¹Vedic
Feminine ā-stem declension of भक्ता
singular dual plural
nominative भक्ता (bhaktā́) भक्ते (bhakté) भक्ताः (bhaktā́ḥ)
vocative भक्ते (bhákte) भक्ते (bhákte) भक्ताः (bháktāḥ)
accusative भक्ताम् (bhaktā́m) भक्ते (bhakté) भक्ताः (bhaktā́ḥ)
instrumental भक्तया (bhaktáyā)
भक्ता¹ (bhaktā́¹)
भक्ताभ्याम् (bhaktā́bhyām) भक्ताभिः (bhaktā́bhiḥ)
dative भक्तायै (bhaktā́yai) भक्ताभ्याम् (bhaktā́bhyām) भक्ताभ्यः (bhaktā́bhyaḥ)
ablative भक्तायाः (bhaktā́yāḥ)
भक्तायै² (bhaktā́yai²)
भक्ताभ्याम् (bhaktā́bhyām) भक्ताभ्यः (bhaktā́bhyaḥ)
genitive भक्तायाः (bhaktā́yāḥ)
भक्तायै² (bhaktā́yai²)
भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्तायाम् (bhaktā́yām) भक्तयोः (bhaktáyoḥ) भक्तासु (bhaktā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भक्त
singular dual plural
nominative भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
vocative भक्त (bhákta) भक्ते (bhákte) भक्तानि (bháktāni)
भक्ता¹ (bháktā¹)
accusative भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
instrumental भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
dative भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
ablative भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
genitive भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
  • ¹Vedic

Noun

[edit]

भक्त (bhaktá) stemn

  1. share, portion
  2. food, meal
  3. boiled rice

Declension

[edit]
Neuter a-stem declension of भक्त
singular dual plural
nominative भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
vocative भक्त (bhákta) भक्ते (bhákte) भक्तानि (bháktāni)
भक्ता¹ (bháktā¹)
accusative भक्तम् (bhaktám) भक्ते (bhakté) भक्तानि (bhaktā́ni)
भक्ता¹ (bhaktā́¹)
instrumental भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
dative भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
ablative भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
genitive भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
  • ¹Vedic

Descendants

[edit]

Noun

[edit]

भक्त (bhaktá) stemm

  1. a worshipper, devotee

Declension

[edit]
Masculine a-stem declension of भक्त
singular dual plural
nominative भक्तः (bhaktáḥ) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्ताः (bhaktā́ḥ)
भक्तासः¹ (bhaktā́saḥ¹)
vocative भक्त (bhákta) भक्तौ (bháktau)
भक्ता¹ (bháktā¹)
भक्ताः (bháktāḥ)
भक्तासः¹ (bháktāsaḥ¹)
accusative भक्तम् (bhaktám) भक्तौ (bhaktaú)
भक्ता¹ (bhaktā́¹)
भक्तान् (bhaktā́n)
instrumental भक्तेन (bhakténa) भक्ताभ्याम् (bhaktā́bhyām) भक्तैः (bhaktaíḥ)
भक्तेभिः¹ (bhaktébhiḥ¹)
dative भक्ताय (bhaktā́ya) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
ablative भक्तात् (bhaktā́t) भक्ताभ्याम् (bhaktā́bhyām) भक्तेभ्यः (bhaktébhyaḥ)
genitive भक्तस्य (bhaktásya) भक्तयोः (bhaktáyoḥ) भक्तानाम् (bhaktā́nām)
locative भक्ते (bhakté) भक्तयोः (bhaktáyoḥ) भक्तेषु (bhaktéṣu)
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]