Jump to content

बालिश

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /bɑː.lɪʃ/, [bäː.lɪʃ]

Etymology 1

[edit]

Borrowed from Sanskrit बालिश (bāliśa).

Noun

[edit]

बालिश (bāliśm (Urdu spelling بالش)

  1. (rare) a child
Declension
[edit]

Adjective

[edit]

बालिश (bāliś) (indeclinable, Urdu spelling بالش)

  1. young, childish, puerile
  2. ignorant, foolish, careless

Etymology 2

[edit]

Borrowed from Classical Persian بالش (bāliš). Cognate with Assamese বালিছ (balis), Bengali বালিশ (baliś).

Noun

[edit]

बालिश (bāliśm (Urdu spelling بالش)

  1. pillow, cushion
    Synonyms: तकिया (takiyā), उपधान (updhān)
Declension
[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From बाल (bāla, child).

Pronunciation

[edit]

Adjective

[edit]

बालिश (bāliśa) stem

  1. young, childish, puerile, simple
  2. ignorant, foolish, careless

Declension

[edit]
Masculine a-stem declension of बालिश
singular dual plural
nominative बालिशः (bāliśaḥ) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशाः (bāliśāḥ)
बालिशासः¹ (bāliśāsaḥ¹)
vocative बालिश (bāliśa) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशाः (bāliśāḥ)
बालिशासः¹ (bāliśāsaḥ¹)
accusative बालिशम् (bāliśam) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशान् (bāliśān)
instrumental बालिशेन (bāliśena) बालिशाभ्याम् (bāliśābhyām) बालिशैः (bāliśaiḥ)
बालिशेभिः¹ (bāliśebhiḥ¹)
dative बालिशाय (bāliśāya) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
ablative बालिशात् (bāliśāt) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
genitive बालिशस्य (bāliśasya) बालिशयोः (bāliśayoḥ) बालिशानाम् (bāliśānām)
locative बालिशे (bāliśe) बालिशयोः (bāliśayoḥ) बालिशेषु (bāliśeṣu)
  • ¹Vedic
Feminine ā-stem declension of बालिशा
singular dual plural
nominative बालिशा (bāliśā) बालिशे (bāliśe) बालिशाः (bāliśāḥ)
vocative बालिशे (bāliśe) बालिशे (bāliśe) बालिशाः (bāliśāḥ)
accusative बालिशाम् (bāliśām) बालिशे (bāliśe) बालिशाः (bāliśāḥ)
instrumental बालिशया (bāliśayā)
बालिशा¹ (bāliśā¹)
बालिशाभ्याम् (bāliśābhyām) बालिशाभिः (bāliśābhiḥ)
dative बालिशायै (bāliśāyai) बालिशाभ्याम् (bāliśābhyām) बालिशाभ्यः (bāliśābhyaḥ)
ablative बालिशायाः (bāliśāyāḥ)
बालिशायै² (bāliśāyai²)
बालिशाभ्याम् (bāliśābhyām) बालिशाभ्यः (bāliśābhyaḥ)
genitive बालिशायाः (bāliśāyāḥ)
बालिशायै² (bāliśāyai²)
बालिशयोः (bāliśayoḥ) बालिशानाम् (bāliśānām)
locative बालिशायाम् (bāliśāyām) बालिशयोः (bāliśayoḥ) बालिशासु (bāliśāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बालिश
singular dual plural
nominative बालिशम् (bāliśam) बालिशे (bāliśe) बालिशानि (bāliśāni)
बालिशा¹ (bāliśā¹)
vocative बालिश (bāliśa) बालिशे (bāliśe) बालिशानि (bāliśāni)
बालिशा¹ (bāliśā¹)
accusative बालिशम् (bāliśam) बालिशे (bāliśe) बालिशानि (bāliśāni)
बालिशा¹ (bāliśā¹)
instrumental बालिशेन (bāliśena) बालिशाभ्याम् (bāliśābhyām) बालिशैः (bāliśaiḥ)
बालिशेभिः¹ (bāliśebhiḥ¹)
dative बालिशाय (bāliśāya) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
ablative बालिशात् (bāliśāt) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
genitive बालिशस्य (bāliśasya) बालिशयोः (bāliśayoḥ) बालिशानाम् (bāliśānām)
locative बालिशे (bāliśe) बालिशयोः (bāliśayoḥ) बालिशेषु (bāliśeṣu)
  • ¹Vedic

Noun

[edit]

बालिश (bāliśa) stemm

  1. a child
  2. a fool, blockhead

Declension

[edit]
Masculine a-stem declension of बालिश
singular dual plural
nominative बालिशः (bāliśaḥ) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशाः (bāliśāḥ)
बालिशासः¹ (bāliśāsaḥ¹)
vocative बालिश (bāliśa) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशाः (bāliśāḥ)
बालिशासः¹ (bāliśāsaḥ¹)
accusative बालिशम् (bāliśam) बालिशौ (bāliśau)
बालिशा¹ (bāliśā¹)
बालिशान् (bāliśān)
instrumental बालिशेन (bāliśena) बालिशाभ्याम् (bāliśābhyām) बालिशैः (bāliśaiḥ)
बालिशेभिः¹ (bāliśebhiḥ¹)
dative बालिशाय (bāliśāya) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
ablative बालिशात् (bāliśāt) बालिशाभ्याम् (bāliśābhyām) बालिशेभ्यः (bāliśebhyaḥ)
genitive बालिशस्य (bāliśasya) बालिशयोः (bāliśayoḥ) बालिशानाम् (bāliśānām)
locative बालिशे (bāliśe) बालिशयोः (bāliśayoḥ) बालिशेषु (bāliśeṣu)
  • ¹Vedic

References

[edit]