Jump to content

प्सात

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From प्सा (psā).

Pronunciation

[edit]

Adjective

[edit]

प्सात (psātá) stem

  1. chewed, eaten, devoured
  2. hungry

Declension

[edit]
Masculine a-stem declension of प्सात
singular dual plural
nominative प्सातः (psātáḥ) प्सातौ (psātaú)
प्साता¹ (psātā́¹)
प्साताः (psātā́ḥ)
प्सातासः¹ (psātā́saḥ¹)
vocative प्सात (psā́ta) प्सातौ (psā́tau)
प्साता¹ (psā́tā¹)
प्साताः (psā́tāḥ)
प्सातासः¹ (psā́tāsaḥ¹)
accusative प्सातम् (psātám) प्सातौ (psātaú)
प्साता¹ (psātā́¹)
प्सातान् (psātā́n)
instrumental प्सातेन (psāténa) प्साताभ्याम् (psātā́bhyām) प्सातैः (psātaíḥ)
प्सातेभिः¹ (psātébhiḥ¹)
dative प्साताय (psātā́ya) प्साताभ्याम् (psātā́bhyām) प्सातेभ्यः (psātébhyaḥ)
ablative प्सातात् (psātā́t) प्साताभ्याम् (psātā́bhyām) प्सातेभ्यः (psātébhyaḥ)
genitive प्सातस्य (psātásya) प्सातयोः (psātáyoḥ) प्सातानाम् (psātā́nām)
locative प्साते (psāté) प्सातयोः (psātáyoḥ) प्सातेषु (psātéṣu)
  • ¹Vedic
Feminine ā-stem declension of प्साता
singular dual plural
nominative प्साता (psātā́) प्साते (psāté) प्साताः (psātā́ḥ)
vocative प्साते (psā́te) प्साते (psā́te) प्साताः (psā́tāḥ)
accusative प्साताम् (psātā́m) प्साते (psāté) प्साताः (psātā́ḥ)
instrumental प्सातया (psātáyā)
प्साता¹ (psātā́¹)
प्साताभ्याम् (psātā́bhyām) प्साताभिः (psātā́bhiḥ)
dative प्सातायै (psātā́yai) प्साताभ्याम् (psātā́bhyām) प्साताभ्यः (psātā́bhyaḥ)
ablative प्सातायाः (psātā́yāḥ)
प्सातायै² (psātā́yai²)
प्साताभ्याम् (psātā́bhyām) प्साताभ्यः (psātā́bhyaḥ)
genitive प्सातायाः (psātā́yāḥ)
प्सातायै² (psātā́yai²)
प्सातयोः (psātáyoḥ) प्सातानाम् (psātā́nām)
locative प्सातायाम् (psātā́yām) प्सातयोः (psātáyoḥ) प्सातासु (psātā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्सात
singular dual plural
nominative प्सातम् (psātám) प्साते (psāté) प्सातानि (psātā́ni)
प्साता¹ (psātā́¹)
vocative प्सात (psā́ta) प्साते (psā́te) प्सातानि (psā́tāni)
प्साता¹ (psā́tā¹)
accusative प्सातम् (psātám) प्साते (psāté) प्सातानि (psātā́ni)
प्साता¹ (psātā́¹)
instrumental प्सातेन (psāténa) प्साताभ्याम् (psātā́bhyām) प्सातैः (psātaíḥ)
प्सातेभिः¹ (psātébhiḥ¹)
dative प्साताय (psātā́ya) प्साताभ्याम् (psātā́bhyām) प्सातेभ्यः (psātébhyaḥ)
ablative प्सातात् (psātā́t) प्साताभ्याम् (psātā́bhyām) प्सातेभ्यः (psātébhyaḥ)
genitive प्सातस्य (psātásya) प्सातयोः (psātáyoḥ) प्सातानाम् (psātā́nām)
locative प्साते (psāté) प्सातयोः (psātáyoḥ) प्सातेषु (psātéṣu)
  • ¹Vedic