Jump to content

प्रेषित

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root प्रेष् (preṣ) +‎ -इत (-ita).

Pronunciation

[edit]

Adjective

[edit]

प्रेषित (préṣita) stem

  1. set in motion, urged on, impelled
  2. hurled, flung, thrown
  3. sent, dispatched on an errand
  4. sent into exile, banished
  5. turned, directed (as the eyes)
  6. ordered, commanded

Declension

[edit]
Masculine a-stem declension of प्रेषित
singular dual plural
nominative प्रेषितः (préṣitaḥ) प्रेषितौ (préṣitau)
प्रेषिता¹ (préṣitā¹)
प्रेषिताः (préṣitāḥ)
प्रेषितासः¹ (préṣitāsaḥ¹)
vocative प्रेषित (préṣita) प्रेषितौ (préṣitau)
प्रेषिता¹ (préṣitā¹)
प्रेषिताः (préṣitāḥ)
प्रेषितासः¹ (préṣitāsaḥ¹)
accusative प्रेषितम् (préṣitam) प्रेषितौ (préṣitau)
प्रेषिता¹ (préṣitā¹)
प्रेषितान् (préṣitān)
instrumental प्रेषितेन (préṣitena) प्रेषिताभ्याम् (préṣitābhyām) प्रेषितैः (préṣitaiḥ)
प्रेषितेभिः¹ (préṣitebhiḥ¹)
dative प्रेषिताय (préṣitāya) प्रेषिताभ्याम् (préṣitābhyām) प्रेषितेभ्यः (préṣitebhyaḥ)
ablative प्रेषितात् (préṣitāt) प्रेषिताभ्याम् (préṣitābhyām) प्रेषितेभ्यः (préṣitebhyaḥ)
genitive प्रेषितस्य (préṣitasya) प्रेषितयोः (préṣitayoḥ) प्रेषितानाम् (préṣitānām)
locative प्रेषिते (préṣite) प्रेषितयोः (préṣitayoḥ) प्रेषितेषु (préṣiteṣu)
  • ¹Vedic
Feminine ā-stem declension of प्रेषिता
singular dual plural
nominative प्रेषिता (préṣitā) प्रेषिते (préṣite) प्रेषिताः (préṣitāḥ)
vocative प्रेषिते (préṣite) प्रेषिते (préṣite) प्रेषिताः (préṣitāḥ)
accusative प्रेषिताम् (préṣitām) प्रेषिते (préṣite) प्रेषिताः (préṣitāḥ)
instrumental प्रेषितया (préṣitayā)
प्रेषिता¹ (préṣitā¹)
प्रेषिताभ्याम् (préṣitābhyām) प्रेषिताभिः (préṣitābhiḥ)
dative प्रेषितायै (préṣitāyai) प्रेषिताभ्याम् (préṣitābhyām) प्रेषिताभ्यः (préṣitābhyaḥ)
ablative प्रेषितायाः (préṣitāyāḥ)
प्रेषितायै² (préṣitāyai²)
प्रेषिताभ्याम् (préṣitābhyām) प्रेषिताभ्यः (préṣitābhyaḥ)
genitive प्रेषितायाः (préṣitāyāḥ)
प्रेषितायै² (préṣitāyai²)
प्रेषितयोः (préṣitayoḥ) प्रेषितानाम् (préṣitānām)
locative प्रेषितायाम् (préṣitāyām) प्रेषितयोः (préṣitayoḥ) प्रेषितासु (préṣitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रेषित
singular dual plural
nominative प्रेषितम् (préṣitam) प्रेषिते (préṣite) प्रेषितानि (préṣitāni)
प्रेषिता¹ (préṣitā¹)
vocative प्रेषित (préṣita) प्रेषिते (préṣite) प्रेषितानि (préṣitāni)
प्रेषिता¹ (préṣitā¹)
accusative प्रेषितम् (préṣitam) प्रेषिते (préṣite) प्रेषितानि (préṣitāni)
प्रेषिता¹ (préṣitā¹)
instrumental प्रेषितेन (préṣitena) प्रेषिताभ्याम् (préṣitābhyām) प्रेषितैः (préṣitaiḥ)
प्रेषितेभिः¹ (préṣitebhiḥ¹)
dative प्रेषिताय (préṣitāya) प्रेषिताभ्याम् (préṣitābhyām) प्रेषितेभ्यः (préṣitebhyaḥ)
ablative प्रेषितात् (préṣitāt) प्रेषिताभ्याम् (préṣitābhyām) प्रेषितेभ्यः (préṣitebhyaḥ)
genitive प्रेषितस्य (préṣitasya) प्रेषितयोः (préṣitayoḥ) प्रेषितानाम् (préṣitānām)
locative प्रेषिते (préṣite) प्रेषितयोः (préṣitayoḥ) प्रेषितेषु (préṣiteṣu)
  • ¹Vedic

References

[edit]