Jump to content

प्राथमिक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit प्राथमिक (prāthamika); equivalent to प्रथम (pratham) +‎ -इक (-ik).

Pronunciation

[edit]
  • (Delhi) IPA(key): /pɾɑːt̪ʰ.mɪk/, [pɾäːt̪ʰ.mɪk]

Adjective

[edit]

प्राथमिक (prāthmik) (indeclinable, Urdu spelling پراتھمک)

  1. primary, important

Sanskrit

[edit]

Etymology

[edit]

From प्रथम (prathama, first) +‎ -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

प्राथमिक (prāthamika) stem

  1. belonging or relating to the first, occurring or happening for the first time, primary, initial, previous

Declension

[edit]
Masculine a-stem declension of प्राथमिक
singular dual plural
nominative प्राथमिकः (prāthamikaḥ) प्राथमिकौ (prāthamikau)
प्राथमिका¹ (prāthamikā¹)
प्राथमिकाः (prāthamikāḥ)
प्राथमिकासः¹ (prāthamikāsaḥ¹)
vocative प्राथमिक (prāthamika) प्राथमिकौ (prāthamikau)
प्राथमिका¹ (prāthamikā¹)
प्राथमिकाः (prāthamikāḥ)
प्राथमिकासः¹ (prāthamikāsaḥ¹)
accusative प्राथमिकम् (prāthamikam) प्राथमिकौ (prāthamikau)
प्राथमिका¹ (prāthamikā¹)
प्राथमिकान् (prāthamikān)
instrumental प्राथमिकेन (prāthamikena) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकैः (prāthamikaiḥ)
प्राथमिकेभिः¹ (prāthamikebhiḥ¹)
dative प्राथमिकाय (prāthamikāya) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकेभ्यः (prāthamikebhyaḥ)
ablative प्राथमिकात् (prāthamikāt) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकेभ्यः (prāthamikebhyaḥ)
genitive प्राथमिकस्य (prāthamikasya) प्राथमिकयोः (prāthamikayoḥ) प्राथमिकानाम् (prāthamikānām)
locative प्राथमिके (prāthamike) प्राथमिकयोः (prāthamikayoḥ) प्राथमिकेषु (prāthamikeṣu)
  • ¹Vedic
Feminine ī-stem declension of प्राथमिकी
singular dual plural
nominative प्राथमिकी (prāthamikī) प्राथमिक्यौ (prāthamikyau)
प्राथमिकी¹ (prāthamikī¹)
प्राथमिक्यः (prāthamikyaḥ)
प्राथमिकीः¹ (prāthamikīḥ¹)
vocative प्राथमिकि (prāthamiki) प्राथमिक्यौ (prāthamikyau)
प्राथमिकी¹ (prāthamikī¹)
प्राथमिक्यः (prāthamikyaḥ)
प्राथमिकीः¹ (prāthamikīḥ¹)
accusative प्राथमिकीम् (prāthamikīm) प्राथमिक्यौ (prāthamikyau)
प्राथमिकी¹ (prāthamikī¹)
प्राथमिकीः (prāthamikīḥ)
instrumental प्राथमिक्या (prāthamikyā) प्राथमिकीभ्याम् (prāthamikībhyām) प्राथमिकीभिः (prāthamikībhiḥ)
dative प्राथमिक्यै (prāthamikyai) प्राथमिकीभ्याम् (prāthamikībhyām) प्राथमिकीभ्यः (prāthamikībhyaḥ)
ablative प्राथमिक्याः (prāthamikyāḥ)
प्राथमिक्यै² (prāthamikyai²)
प्राथमिकीभ्याम् (prāthamikībhyām) प्राथमिकीभ्यः (prāthamikībhyaḥ)
genitive प्राथमिक्याः (prāthamikyāḥ)
प्राथमिक्यै² (prāthamikyai²)
प्राथमिक्योः (prāthamikyoḥ) प्राथमिकीनाम् (prāthamikīnām)
locative प्राथमिक्याम् (prāthamikyām) प्राथमिक्योः (prāthamikyoḥ) प्राथमिकीषु (prāthamikīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्राथमिक
singular dual plural
nominative प्राथमिकम् (prāthamikam) प्राथमिके (prāthamike) प्राथमिकानि (prāthamikāni)
प्राथमिका¹ (prāthamikā¹)
vocative प्राथमिक (prāthamika) प्राथमिके (prāthamike) प्राथमिकानि (prāthamikāni)
प्राथमिका¹ (prāthamikā¹)
accusative प्राथमिकम् (prāthamikam) प्राथमिके (prāthamike) प्राथमिकानि (prāthamikāni)
प्राथमिका¹ (prāthamikā¹)
instrumental प्राथमिकेन (prāthamikena) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकैः (prāthamikaiḥ)
प्राथमिकेभिः¹ (prāthamikebhiḥ¹)
dative प्राथमिकाय (prāthamikāya) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकेभ्यः (prāthamikebhyaḥ)
ablative प्राथमिकात् (prāthamikāt) प्राथमिकाभ्याम् (prāthamikābhyām) प्राथमिकेभ्यः (prāthamikebhyaḥ)
genitive प्राथमिकस्य (prāthamikasya) प्राथमिकयोः (prāthamikayoḥ) प्राथमिकानाम् (prāthamikānām)
locative प्राथमिके (prāthamike) प्राथमिकयोः (prāthamikayoḥ) प्राथमिकेषु (prāthamikeṣu)
  • ¹Vedic