प्राथमिक
Appearance
Hindi
[edit]Etymology
[edit]Borrowed from Sanskrit प्राथमिक (prāthamika); equivalent to प्रथम (pratham) + -इक (-ik).
Pronunciation
[edit]Adjective
[edit]प्राथमिक • (prāthmik) (indeclinable, Urdu spelling پراتھمک)
Sanskrit
[edit]Etymology
[edit]From प्रथम (prathama, “first”) + -इक (-ika).
Pronunciation
[edit]Adjective
[edit]प्राथमिक • (prāthamika) stem
- belonging or relating to the first, occurring or happening for the first time, primary, initial, previous
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | प्राथमिकः (prāthamikaḥ) | प्राथमिकौ (prāthamikau) प्राथमिका¹ (prāthamikā¹) |
प्राथमिकाः (prāthamikāḥ) प्राथमिकासः¹ (prāthamikāsaḥ¹) |
vocative | प्राथमिक (prāthamika) | प्राथमिकौ (prāthamikau) प्राथमिका¹ (prāthamikā¹) |
प्राथमिकाः (prāthamikāḥ) प्राथमिकासः¹ (prāthamikāsaḥ¹) |
accusative | प्राथमिकम् (prāthamikam) | प्राथमिकौ (prāthamikau) प्राथमिका¹ (prāthamikā¹) |
प्राथमिकान् (prāthamikān) |
instrumental | प्राथमिकेन (prāthamikena) | प्राथमिकाभ्याम् (prāthamikābhyām) | प्राथमिकैः (prāthamikaiḥ) प्राथमिकेभिः¹ (prāthamikebhiḥ¹) |
dative | प्राथमिकाय (prāthamikāya) | प्राथमिकाभ्याम् (prāthamikābhyām) | प्राथमिकेभ्यः (prāthamikebhyaḥ) |
ablative | प्राथमिकात् (prāthamikāt) | प्राथमिकाभ्याम् (prāthamikābhyām) | प्राथमिकेभ्यः (prāthamikebhyaḥ) |
genitive | प्राथमिकस्य (prāthamikasya) | प्राथमिकयोः (prāthamikayoḥ) | प्राथमिकानाम् (prāthamikānām) |
locative | प्राथमिके (prāthamike) | प्राथमिकयोः (prāthamikayoḥ) | प्राथमिकेषु (prāthamikeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | प्राथमिकी (prāthamikī) | प्राथमिक्यौ (prāthamikyau) प्राथमिकी¹ (prāthamikī¹) |
प्राथमिक्यः (prāthamikyaḥ) प्राथमिकीः¹ (prāthamikīḥ¹) |
vocative | प्राथमिकि (prāthamiki) | प्राथमिक्यौ (prāthamikyau) प्राथमिकी¹ (prāthamikī¹) |
प्राथमिक्यः (prāthamikyaḥ) प्राथमिकीः¹ (prāthamikīḥ¹) |
accusative | प्राथमिकीम् (prāthamikīm) | प्राथमिक्यौ (prāthamikyau) प्राथमिकी¹ (prāthamikī¹) |
प्राथमिकीः (prāthamikīḥ) |
instrumental | प्राथमिक्या (prāthamikyā) | प्राथमिकीभ्याम् (prāthamikībhyām) | प्राथमिकीभिः (prāthamikībhiḥ) |
dative | प्राथमिक्यै (prāthamikyai) | प्राथमिकीभ्याम् (prāthamikībhyām) | प्राथमिकीभ्यः (prāthamikībhyaḥ) |
ablative | प्राथमिक्याः (prāthamikyāḥ) प्राथमिक्यै² (prāthamikyai²) |
प्राथमिकीभ्याम् (prāthamikībhyām) | प्राथमिकीभ्यः (prāthamikībhyaḥ) |
genitive | प्राथमिक्याः (prāthamikyāḥ) प्राथमिक्यै² (prāthamikyai²) |
प्राथमिक्योः (prāthamikyoḥ) | प्राथमिकीनाम् (prāthamikīnām) |
locative | प्राथमिक्याम् (prāthamikyām) | प्राथमिक्योः (prāthamikyoḥ) | प्राथमिकीषु (prāthamikīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | प्राथमिकम् (prāthamikam) | प्राथमिके (prāthamike) | प्राथमिकानि (prāthamikāni) प्राथमिका¹ (prāthamikā¹) |
vocative | प्राथमिक (prāthamika) | प्राथमिके (prāthamike) | प्राथमिकानि (prāthamikāni) प्राथमिका¹ (prāthamikā¹) |
accusative | प्राथमिकम् (prāthamikam) | प्राथमिके (prāthamike) | प्राथमिकानि (prāthamikāni) प्राथमिका¹ (prāthamikā¹) |
instrumental | प्राथमिकेन (prāthamikena) | प्राथमिकाभ्याम् (prāthamikābhyām) | प्राथमिकैः (prāthamikaiḥ) प्राथमिकेभिः¹ (prāthamikebhiḥ¹) |
dative | प्राथमिकाय (prāthamikāya) | प्राथमिकाभ्याम् (prāthamikābhyām) | प्राथमिकेभ्यः (prāthamikebhyaḥ) |
ablative | प्राथमिकात् (prāthamikāt) | प्राथमिकाभ्याम् (prāthamikābhyām) | प्राथमिकेभ्यः (prāthamikebhyaḥ) |
genitive | प्राथमिकस्य (prāthamikasya) | प्राथमिकयोः (prāthamikayoḥ) | प्राथमिकानाम् (prāthamikānām) |
locative | प्राथमिके (prāthamike) | प्राथमिकयोः (prāthamikayoḥ) | प्राथमिकेषु (prāthamikeṣu) |
- ¹Vedic
Categories:
- Hindi terms borrowed from Sanskrit
- Hindi terms derived from Sanskrit
- Hindi terms suffixed with -इक
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi adjectives
- Hindi indeclinable adjectives
- Sanskrit terms suffixed with -इक
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit a-stem adjectives