Jump to content

प्रतिष्ठित

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

प्रति (prati) +‎ स्थित (sthita). The Sanskrit root is प्रतिष्ठा (pratiṣṭhā).

Pronunciation

[edit]

Adjective

[edit]

प्रतिष्ठित (prátiṣṭhita) stem

  1. situated, founded; fixed or rooted firmly; located in, contained within; supported, resting or dependent on
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 34.5:
      यस्मिन्नृचः साम यजूंषि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः ।
      यस्मिंश्चित्तं सर्वमोतं प्रजानं तन्मे मनः शिवसंकल्पमस्तु ॥
      yasminnṛcaḥ sāma yajūṃṣi yasmin pratiṣṭhitā rathanābhāvivārāḥ.
      yasmiṃścittaṃ sarvamotaṃ prajānaṃ tanme manaḥ śivasaṃkalpamastu.
      Wherein the ṛcas, sāmans, and the yajus-verses are located like spokes within a car's nave,
      And wherein all the thought of creatures is inwoven, may that mind of mine be moved by the right intention.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 11.4.18:
      यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः
      सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥
      yaste prāṇedaṃ veda yasmiṃścāsi pratiṣṭhitaḥ.
      sarve tasmai baliṃ harān amuṣmiṃlloka uttame.
      Whoever, O Prāṇa, knows this regarding thee, and knows on what thou art supported, to him all shall offer tribute in yonder highest world.

Declension

[edit]
Masculine a-stem declension of प्रतिष्ठित
singular dual plural
nominative प्रतिष्ठितः (prátiṣṭhitaḥ) प्रतिष्ठितौ (prátiṣṭhitau)
प्रतिष्ठिता¹ (prátiṣṭhitā¹)
प्रतिष्ठिताः (prátiṣṭhitāḥ)
प्रतिष्ठितासः¹ (prátiṣṭhitāsaḥ¹)
vocative प्रतिष्ठित (prátiṣṭhita) प्रतिष्ठितौ (prátiṣṭhitau)
प्रतिष्ठिता¹ (prátiṣṭhitā¹)
प्रतिष्ठिताः (prátiṣṭhitāḥ)
प्रतिष्ठितासः¹ (prátiṣṭhitāsaḥ¹)
accusative प्रतिष्ठितम् (prátiṣṭhitam) प्रतिष्ठितौ (prátiṣṭhitau)
प्रतिष्ठिता¹ (prátiṣṭhitā¹)
प्रतिष्ठितान् (prátiṣṭhitān)
instrumental प्रतिष्ठितेन (prátiṣṭhitena) प्रतिष्ठिताभ्याम् (prátiṣṭhitābhyām) प्रतिष्ठितैः (prátiṣṭhitaiḥ)
प्रतिष्ठितेभिः¹ (prátiṣṭhitebhiḥ¹)
dative प्रतिष्ठिताय (prátiṣṭhitāya) प्रतिष्ठिताभ्याम् (prátiṣṭhitābhyām) प्रतिष्ठितेभ्यः (prátiṣṭhitebhyaḥ)
ablative प्रतिष्ठितात् (prátiṣṭhitāt) प्रतिष्ठिताभ्याम् (prátiṣṭhitābhyām) प्रतिष्ठितेभ्यः (prátiṣṭhitebhyaḥ)
genitive प्रतिष्ठितस्य (prátiṣṭhitasya) प्रतिष्ठितयोः (prátiṣṭhitayoḥ) प्रतिष्ठितानाम् (prátiṣṭhitānām)
locative प्रतिष्ठिते (prátiṣṭhite) प्रतिष्ठितयोः (prátiṣṭhitayoḥ) प्रतिष्ठितेषु (prátiṣṭhiteṣu)
  • ¹Vedic
Feminine ā-stem declension of प्रतिष्ठिता
singular dual plural
nominative प्रतिष्ठिता (prátiṣṭhitā) प्रतिष्ठिते (prátiṣṭhite) प्रतिष्ठिताः (prátiṣṭhitāḥ)
vocative प्रतिष्ठिते (prátiṣṭhite) प्रतिष्ठिते (prátiṣṭhite) प्रतिष्ठिताः (prátiṣṭhitāḥ)
accusative प्रतिष्ठिताम् (prátiṣṭhitām) प्रतिष्ठिते (prátiṣṭhite) प्रतिष्ठिताः (prátiṣṭhitāḥ)
instrumental प्रतिष्ठितया (prátiṣṭhitayā)
प्रतिष्ठिता¹ (prátiṣṭhitā¹)
प्रतिष्ठिताभ्याम् (prátiṣṭhitābhyām) प्रतिष्ठिताभिः (prátiṣṭhitābhiḥ)
dative प्रतिष्ठितायै (prátiṣṭhitāyai) प्रतिष्ठिताभ्याम् (prátiṣṭhitābhyām) प्रतिष्ठिताभ्यः (prátiṣṭhitābhyaḥ)
ablative प्रतिष्ठितायाः (prátiṣṭhitāyāḥ)
प्रतिष्ठितायै² (prátiṣṭhitāyai²)
प्रतिष्ठिताभ्याम् (prátiṣṭhitābhyām) प्रतिष्ठिताभ्यः (prátiṣṭhitābhyaḥ)
genitive प्रतिष्ठितायाः (prátiṣṭhitāyāḥ)
प्रतिष्ठितायै² (prátiṣṭhitāyai²)
प्रतिष्ठितयोः (prátiṣṭhitayoḥ) प्रतिष्ठितानाम् (prátiṣṭhitānām)
locative प्रतिष्ठितायाम् (prátiṣṭhitāyām) प्रतिष्ठितयोः (prátiṣṭhitayoḥ) प्रतिष्ठितासु (prátiṣṭhitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रतिष्ठित
singular dual plural
nominative प्रतिष्ठितम् (prátiṣṭhitam) प्रतिष्ठिते (prátiṣṭhite) प्रतिष्ठितानि (prátiṣṭhitāni)
प्रतिष्ठिता¹ (prátiṣṭhitā¹)
vocative प्रतिष्ठित (prátiṣṭhita) प्रतिष्ठिते (prátiṣṭhite) प्रतिष्ठितानि (prátiṣṭhitāni)
प्रतिष्ठिता¹ (prátiṣṭhitā¹)
accusative प्रतिष्ठितम् (prátiṣṭhitam) प्रतिष्ठिते (prátiṣṭhite) प्रतिष्ठितानि (prátiṣṭhitāni)
प्रतिष्ठिता¹ (prátiṣṭhitā¹)
instrumental प्रतिष्ठितेन (prátiṣṭhitena) प्रतिष्ठिताभ्याम् (prátiṣṭhitābhyām) प्रतिष्ठितैः (prátiṣṭhitaiḥ)
प्रतिष्ठितेभिः¹ (prátiṣṭhitebhiḥ¹)
dative प्रतिष्ठिताय (prátiṣṭhitāya) प्रतिष्ठिताभ्याम् (prátiṣṭhitābhyām) प्रतिष्ठितेभ्यः (prátiṣṭhitebhyaḥ)
ablative प्रतिष्ठितात् (prátiṣṭhitāt) प्रतिष्ठिताभ्याम् (prátiṣṭhitābhyām) प्रतिष्ठितेभ्यः (prátiṣṭhitebhyaḥ)
genitive प्रतिष्ठितस्य (prátiṣṭhitasya) प्रतिष्ठितयोः (prátiṣṭhitayoḥ) प्रतिष्ठितानाम् (prátiṣṭhitānām)
locative प्रतिष्ठिते (prátiṣṭhite) प्रतिष्ठितयोः (prátiṣṭhitayoḥ) प्रतिष्ठितेषु (prátiṣṭhiteṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]