प्रतिवेश
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- প্ৰতিৱেশ (Assamese script)
- ᬧ᭄ᬭᬢᬶᬯᬾᬰ (Balinese script)
- প্রতিবেশ (Bengali script)
- 𑰢𑰿𑰨𑰝𑰰𑰪𑰸𑰫 (Bhaiksuki script)
- 𑀧𑁆𑀭𑀢𑀺𑀯𑁂𑀰 (Brahmi script)
- ပြတိဝေၐ (Burmese script)
- પ્રતિવેશ (Gujarati script)
- ਪ੍ਰਤਿਵੇਸ਼ (Gurmukhi script)
- 𑌪𑍍𑌰𑌤𑌿𑌵𑍇𑌶 (Grantha script)
- ꦥꦿꦠꦶꦮꦺꦯ (Javanese script)
- 𑂣𑂹𑂩𑂞𑂱𑂫𑂵𑂬 (Kaithi script)
- ಪ್ರತಿವೇಶ (Kannada script)
- ប្រតិវេឝ (Khmer script)
- ປ຺ຣຕິເວຨ (Lao script)
- പ്രതിവേശ (Malayalam script)
- ᢒᡵᠠᢠᡳᠸᡝᡧᠠ (Manchu script)
- 𑘢𑘿𑘨𑘝𑘱𑘪𑘹𑘫 (Modi script)
- ᢒᠷᠠᢐᠢᠸᠧᠱᠠ᠋ (Mongolian script)
- 𑧂𑧠𑧈𑦽𑧒𑧊𑧚𑧋 (Nandinagari script)
- 𑐥𑑂𑐬𑐟𑐶𑐰𑐾𑐱 (Newa script)
- ପ୍ରତିଵେଶ (Odia script)
- ꢦ꣄ꢬꢡꢶꢮꢾꢯ (Saurashtra script)
- 𑆥𑇀𑆫𑆠𑆴𑆮𑆼𑆯 (Sharada script)
- 𑖢𑖿𑖨𑖝𑖰𑖪𑖸𑖫 (Siddham script)
- ප්රතිවෙශ (Sinhalese script)
- 𑩰 𑪙𑩼𑩫𑩑𑩾𑩔𑩿 (Soyombo script)
- 𑚞𑚶𑚤𑚙𑚮𑚦𑚲𑚧 (Takri script)
- ப்ரதிவேஶ (Tamil script)
- ప్రతివేశ (Telugu script)
- ปฺรติเวศ (Thai script)
- པྲ་ཏི་ཝེ་ཤ (Tibetan script)
- 𑒣𑓂𑒩𑒞𑒱𑒫𑒹𑒬 (Tirhuta script)
- 𑨞𑩇𑨫𑨙𑨁𑨭𑨄𑨮 (Zanabazar Square script)
Etymology
[edit]From प्रति (prati, “opposite, nearby”) + विश् (viś, “to settle, to live”, root), from Proto-Indo-European *weyḱ- (“to settle, live”).
Pronunciation
[edit]Noun
[edit]प्रतिवेश • (prátiveśa) stem, m
- a neighbour
- c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) II.6.9.7:
- यन् न निर्दिशेत् प्रतिवेशं यज्ञस्याशीर् गच्छेद्
- yan na nirdiśet prativeśaṃ yajñasyāśīr gacched
- If he were not to indicate (the worshipper), the blessing of the ritual would go to his neighbour.
- यन् न निर्दिशेत् प्रतिवेशं यज्ञस्याशीर् गच्छेद्
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | प्रतिवेशः (prátiveśaḥ) | प्रतिवेशौ (prátiveśau) प्रतिवेशा¹ (prátiveśā¹) |
प्रतिवेशाः (prátiveśāḥ) प्रतिवेशासः¹ (prátiveśāsaḥ¹) |
vocative | प्रतिवेश (prátiveśa) | प्रतिवेशौ (prátiveśau) प्रतिवेशा¹ (prátiveśā¹) |
प्रतिवेशाः (prátiveśāḥ) प्रतिवेशासः¹ (prátiveśāsaḥ¹) |
accusative | प्रतिवेशम् (prátiveśam) | प्रतिवेशौ (prátiveśau) प्रतिवेशा¹ (prátiveśā¹) |
प्रतिवेशान् (prátiveśān) |
instrumental | प्रतिवेशेन (prátiveśena) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशैः (prátiveśaiḥ) प्रतिवेशेभिः¹ (prátiveśebhiḥ¹) |
dative | प्रतिवेशाय (prátiveśāya) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशेभ्यः (prátiveśebhyaḥ) |
ablative | प्रतिवेशात् (prátiveśāt) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशेभ्यः (prátiveśebhyaḥ) |
genitive | प्रतिवेशस्य (prátiveśasya) | प्रतिवेशयोः (prátiveśayoḥ) | प्रतिवेशानाम् (prátiveśānām) |
locative | प्रतिवेशे (prátiveśe) | प्रतिवेशयोः (prátiveśayoḥ) | प्रतिवेशेषु (prátiveśeṣu) |
- ¹Vedic
Adjective
[edit]प्रतिवेश • (prátiveśa) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | प्रतिवेशः (prátiveśaḥ) | प्रतिवेशौ (prátiveśau) प्रतिवेशा¹ (prátiveśā¹) |
प्रतिवेशाः (prátiveśāḥ) प्रतिवेशासः¹ (prátiveśāsaḥ¹) |
vocative | प्रतिवेश (prátiveśa) | प्रतिवेशौ (prátiveśau) प्रतिवेशा¹ (prátiveśā¹) |
प्रतिवेशाः (prátiveśāḥ) प्रतिवेशासः¹ (prátiveśāsaḥ¹) |
accusative | प्रतिवेशम् (prátiveśam) | प्रतिवेशौ (prátiveśau) प्रतिवेशा¹ (prátiveśā¹) |
प्रतिवेशान् (prátiveśān) |
instrumental | प्रतिवेशेन (prátiveśena) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशैः (prátiveśaiḥ) प्रतिवेशेभिः¹ (prátiveśebhiḥ¹) |
dative | प्रतिवेशाय (prátiveśāya) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशेभ्यः (prátiveśebhyaḥ) |
ablative | प्रतिवेशात् (prátiveśāt) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशेभ्यः (prátiveśebhyaḥ) |
genitive | प्रतिवेशस्य (prátiveśasya) | प्रतिवेशयोः (prátiveśayoḥ) | प्रतिवेशानाम् (prátiveśānām) |
locative | प्रतिवेशे (prátiveśe) | प्रतिवेशयोः (prátiveśayoḥ) | प्रतिवेशेषु (prátiveśeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | प्रतिवेशा (prátiveśā) | प्रतिवेशे (prátiveśe) | प्रतिवेशाः (prátiveśāḥ) |
vocative | प्रतिवेशे (prátiveśe) | प्रतिवेशे (prátiveśe) | प्रतिवेशाः (prátiveśāḥ) |
accusative | प्रतिवेशाम् (prátiveśām) | प्रतिवेशे (prátiveśe) | प्रतिवेशाः (prátiveśāḥ) |
instrumental | प्रतिवेशया (prátiveśayā) प्रतिवेशा¹ (prátiveśā¹) |
प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशाभिः (prátiveśābhiḥ) |
dative | प्रतिवेशायै (prátiveśāyai) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशाभ्यः (prátiveśābhyaḥ) |
ablative | प्रतिवेशायाः (prátiveśāyāḥ) प्रतिवेशायै² (prátiveśāyai²) |
प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशाभ्यः (prátiveśābhyaḥ) |
genitive | प्रतिवेशायाः (prátiveśāyāḥ) प्रतिवेशायै² (prátiveśāyai²) |
प्रतिवेशयोः (prátiveśayoḥ) | प्रतिवेशानाम् (prátiveśānām) |
locative | प्रतिवेशायाम् (prátiveśāyām) | प्रतिवेशयोः (prátiveśayoḥ) | प्रतिवेशासु (prátiveśāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | प्रतिवेशम् (prátiveśam) | प्रतिवेशे (prátiveśe) | प्रतिवेशानि (prátiveśāni) प्रतिवेशा¹ (prátiveśā¹) |
vocative | प्रतिवेश (prátiveśa) | प्रतिवेशे (prátiveśe) | प्रतिवेशानि (prátiveśāni) प्रतिवेशा¹ (prátiveśā¹) |
accusative | प्रतिवेशम् (prátiveśam) | प्रतिवेशे (prátiveśe) | प्रतिवेशानि (prátiveśāni) प्रतिवेशा¹ (prátiveśā¹) |
instrumental | प्रतिवेशेन (prátiveśena) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशैः (prátiveśaiḥ) प्रतिवेशेभिः¹ (prátiveśebhiḥ¹) |
dative | प्रतिवेशाय (prátiveśāya) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशेभ्यः (prátiveśebhyaḥ) |
ablative | प्रतिवेशात् (prátiveśāt) | प्रतिवेशाभ्याम् (prátiveśābhyām) | प्रतिवेशेभ्यः (prátiveśebhyaḥ) |
genitive | प्रतिवेशस्य (prátiveśasya) | प्रतिवेशयोः (prátiveśayoḥ) | प्रतिवेशानाम् (prátiveśānām) |
locative | प्रतिवेशे (prátiveśe) | प्रतिवेशयोः (prátiveśayoḥ) | प्रतिवेशेषु (prátiveśeṣu) |
- ¹Vedic
Derived terms
[edit]- प्रतिवेश्य (prativeśya)
Descendants
[edit]References
[edit]- Monier Williams (1899) “प्रतिवेश”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 663/2.
Categories:
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms belonging to the root विश् (enter)
- Sanskrit terms derived from the Proto-Indo-European root *per- (before)
- Sanskrit compound terms
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit masculine nouns
- Sanskrit terms with quotations
- Sanskrit a-stem nouns
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit a-stem adjectives