Jump to content

प्रतिवेश

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From प्रति (prati, opposite, nearby) +‎ विश् (viś, to settle, to live, root), from Proto-Indo-European *weyḱ- (to settle, live).

    Pronunciation

    [edit]

    Noun

    [edit]

    प्रतिवेश (prátiveśa) stemm

    1. a neighbour
      • c. 1700 BCE – 1200 BCE, Ṛgveda 10.66.13:
        क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशम् ईमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥
        kṣétrasya pátiṃ prátiveśam īmahe víśvāndevā́m̐ amṛ́tām̐ áprayucchataḥ
        We pray to him who dwelleth near, Guard of the Field, to all Immortal Gods who never are remiss.
      • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) II.6.9.7:
        यन् न निर्दिशेत् प्रतिवेशं यज्ञस्याशीर् गच्छेद्
        yan na nirdiśet prativeśaṃ yajñasyāśīr gacched
        If he were not to indicate (the worshipper), the blessing of the ritual would go to his neighbour.

    Declension

    [edit]
    Masculine a-stem declension of प्रतिवेश
    singular dual plural
    nominative प्रतिवेशः (prátiveśaḥ) प्रतिवेशौ (prátiveśau)
    प्रतिवेशा¹ (prátiveśā¹)
    प्रतिवेशाः (prátiveśāḥ)
    प्रतिवेशासः¹ (prátiveśāsaḥ¹)
    vocative प्रतिवेश (prátiveśa) प्रतिवेशौ (prátiveśau)
    प्रतिवेशा¹ (prátiveśā¹)
    प्रतिवेशाः (prátiveśāḥ)
    प्रतिवेशासः¹ (prátiveśāsaḥ¹)
    accusative प्रतिवेशम् (prátiveśam) प्रतिवेशौ (prátiveśau)
    प्रतिवेशा¹ (prátiveśā¹)
    प्रतिवेशान् (prátiveśān)
    instrumental प्रतिवेशेन (prátiveśena) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशैः (prátiveśaiḥ)
    प्रतिवेशेभिः¹ (prátiveśebhiḥ¹)
    dative प्रतिवेशाय (prátiveśāya) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशेभ्यः (prátiveśebhyaḥ)
    ablative प्रतिवेशात् (prátiveśāt) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशेभ्यः (prátiveśebhyaḥ)
    genitive प्रतिवेशस्य (prátiveśasya) प्रतिवेशयोः (prátiveśayoḥ) प्रतिवेशानाम् (prátiveśānām)
    locative प्रतिवेशे (prátiveśe) प्रतिवेशयोः (prátiveśayoḥ) प्रतिवेशेषु (prátiveśeṣu)
    • ¹Vedic

    Adjective

    [edit]

    प्रतिवेश (prátiveśa) stem

    1. neighbouring

    Declension

    [edit]
    Masculine a-stem declension of प्रतिवेश
    singular dual plural
    nominative प्रतिवेशः (prátiveśaḥ) प्रतिवेशौ (prátiveśau)
    प्रतिवेशा¹ (prátiveśā¹)
    प्रतिवेशाः (prátiveśāḥ)
    प्रतिवेशासः¹ (prátiveśāsaḥ¹)
    vocative प्रतिवेश (prátiveśa) प्रतिवेशौ (prátiveśau)
    प्रतिवेशा¹ (prátiveśā¹)
    प्रतिवेशाः (prátiveśāḥ)
    प्रतिवेशासः¹ (prátiveśāsaḥ¹)
    accusative प्रतिवेशम् (prátiveśam) प्रतिवेशौ (prátiveśau)
    प्रतिवेशा¹ (prátiveśā¹)
    प्रतिवेशान् (prátiveśān)
    instrumental प्रतिवेशेन (prátiveśena) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशैः (prátiveśaiḥ)
    प्रतिवेशेभिः¹ (prátiveśebhiḥ¹)
    dative प्रतिवेशाय (prátiveśāya) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशेभ्यः (prátiveśebhyaḥ)
    ablative प्रतिवेशात् (prátiveśāt) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशेभ्यः (prátiveśebhyaḥ)
    genitive प्रतिवेशस्य (prátiveśasya) प्रतिवेशयोः (prátiveśayoḥ) प्रतिवेशानाम् (prátiveśānām)
    locative प्रतिवेशे (prátiveśe) प्रतिवेशयोः (prátiveśayoḥ) प्रतिवेशेषु (prátiveśeṣu)
    • ¹Vedic
    Feminine ā-stem declension of प्रतिवेशा
    singular dual plural
    nominative प्रतिवेशा (prátiveśā) प्रतिवेशे (prátiveśe) प्रतिवेशाः (prátiveśāḥ)
    vocative प्रतिवेशे (prátiveśe) प्रतिवेशे (prátiveśe) प्रतिवेशाः (prátiveśāḥ)
    accusative प्रतिवेशाम् (prátiveśām) प्रतिवेशे (prátiveśe) प्रतिवेशाः (prátiveśāḥ)
    instrumental प्रतिवेशया (prátiveśayā)
    प्रतिवेशा¹ (prátiveśā¹)
    प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशाभिः (prátiveśābhiḥ)
    dative प्रतिवेशायै (prátiveśāyai) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशाभ्यः (prátiveśābhyaḥ)
    ablative प्रतिवेशायाः (prátiveśāyāḥ)
    प्रतिवेशायै² (prátiveśāyai²)
    प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशाभ्यः (prátiveśābhyaḥ)
    genitive प्रतिवेशायाः (prátiveśāyāḥ)
    प्रतिवेशायै² (prátiveśāyai²)
    प्रतिवेशयोः (prátiveśayoḥ) प्रतिवेशानाम् (prátiveśānām)
    locative प्रतिवेशायाम् (prátiveśāyām) प्रतिवेशयोः (prátiveśayoḥ) प्रतिवेशासु (prátiveśāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of प्रतिवेश
    singular dual plural
    nominative प्रतिवेशम् (prátiveśam) प्रतिवेशे (prátiveśe) प्रतिवेशानि (prátiveśāni)
    प्रतिवेशा¹ (prátiveśā¹)
    vocative प्रतिवेश (prátiveśa) प्रतिवेशे (prátiveśe) प्रतिवेशानि (prátiveśāni)
    प्रतिवेशा¹ (prátiveśā¹)
    accusative प्रतिवेशम् (prátiveśam) प्रतिवेशे (prátiveśe) प्रतिवेशानि (prátiveśāni)
    प्रतिवेशा¹ (prátiveśā¹)
    instrumental प्रतिवेशेन (prátiveśena) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशैः (prátiveśaiḥ)
    प्रतिवेशेभिः¹ (prátiveśebhiḥ¹)
    dative प्रतिवेशाय (prátiveśāya) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशेभ्यः (prátiveśebhyaḥ)
    ablative प्रतिवेशात् (prátiveśāt) प्रतिवेशाभ्याम् (prátiveśābhyām) प्रतिवेशेभ्यः (prátiveśebhyaḥ)
    genitive प्रतिवेशस्य (prátiveśasya) प्रतिवेशयोः (prátiveśayoḥ) प्रतिवेशानाम् (prátiveśānām)
    locative प्रतिवेशे (prátiveśe) प्रतिवेशयोः (prátiveśayoḥ) प्रतिवेशेषु (prátiveśeṣu)
    • ¹Vedic

    Derived terms

    [edit]

    Descendants

    [edit]

    References

    [edit]